पृष्ठम्:संस्काररत्नमाला (भागः १).djvu/१६४

पुटमेतत् सुपुष्टितम्
१६०
[ग्रहमखप्रयोगः]
भट्टगोपीनाथदीक्षितविरचिता-
(श्रेयोग्रहणम् , यजमानाभिषेकः )
 

विनियोगः । "ॐ पूर्णा दर्वि० तो" । सप्त त इत्यस्य प्रजापतिः सप्तवानग्निर्जगती । पूर्णाहुतिहोमे विनियोगः । "ॐ सप्त ते अग्ने० घृतेन स्वाहा" इति । यजमानोऽग्नये वैश्वानराय वसुरुद्रादित्येभ्यः शतक्रतवे सप्तवतेऽग्नये चेदं न ममेति त्यजेत् ।

 तत आचार्यादयः "पूर्णाहुतिमुत्तमां० सयत्वाय" इत्याचारात्पठेयुः ।

 तत आचार्यः स स्रावहोमादिसंस्थाजपान्तं कर्म कुर्यात् । ऋत्विजामपि संस्थाजपेनोपस्थानम् ।

 ततो यजमान आचार्यादिभ्यो जपहोमफलं गृह्णीयान्न वा ।

 ततो ब्रह्मसदस्यर्त्विक्सहित आचार्यः प्राङ्मुख उदङ्मुखो वा तिष्ठन्ग्रहवेदेरीशान्यामग्नेः पश्चिमतो वा शुचौ देशे संमृष्टे गोमयोपलिप्ते रङ्गवल्ल्याद्यलंकृते चतुष्पदं दीर्घचतुरश्रं सोत्तरच्छदं पीठं निधाय तत्रोदगग्रानमूलांस्त्रीन्हरितान्दर्भानास्तीर्यानास्तीर्य वा तत्रोपविष्टं धृतनवकञ्चुकीवस्त्रया पत्न्या सहितं सामात्यं प्राङ्मुखं परिहिताहतवस्त्रं यजमानं स्थापितकलशोदकेन पात्रान्तरे गृहीतेन तत्रत्यपञ्चपल्लवैः कुशदूर्वासहितैरभिषिञ्चेत् ।

 तत्र मन्त्राः--आपो हि ष्ठेतितिसृभिर्हिरण्यवर्णा इति चतसृभिः पवमानः सुवर्जन इत्यनुवाकेनेति । एतेषामृष्यादिकं कलशासादनोत्तरकालिकजपनिरूपण उक्तम् । अभिषेके विनियोग इति विनियोगवाक्येऽत्र विशेषः । 'ॐ आपो हि ष्ठा० ३ । हिरण्यवर्णाः० ४ । पवमानः सुवर्जनः । पवित्रेण वि० १७" इत्येतैर्मन्त्रैः,

सुरास्त्वामभिषिञ्चन्तु ब्रह्मविष्णुमहेश्वराः ।
वासुदेवो जगन्नाथस्तथा संकर्षणो विभुः ॥
प्रद्युम्नश्चानिरुद्धश्च भवन्तु विजयाय ते ।
आखण्डलोऽग्निर्भगवान्यमो वै निर्ऋतिस्तथा ॥
वरुणः पवनश्चैव धनाध्यक्षस्तथा शिवः ।
ब्रह्मणा सहिताः सर्वे दिक्पालाः पान्तु ते सदा ॥
कीर्तिर्लक्ष्मीर्धृतिर्मेधा पुष्टिः श्रद्धा क्रिया मतिः ।
बुद्धिर्लज्जा वपुः शान्तिः कान्तिस्तुष्टिश्च मातरः ॥
एतास्त्वामभिषिञ्चन्तु देवपत्न्यः समागताः ।
आदित्यश्चन्द्रमा भौमो बुधजीवसितार्कजाः ॥
ग्रहास्त्वामभिषिञ्चन्तु राहुः केतुश्च पूजिताः
देवदानवगन्धर्वा यक्षराक्षसपन्नगाः ॥