पृष्ठम्:संस्काररत्नमाला (भागः १).djvu/१७५

पुटमेतत् सुपुष्टितम्
[उपनयनप्रकरणम् ]
१७१
संस्काररत्नमाला ।
( उपनयनकालनिर्णयः )
 

 एवं च ब्राह्मणेन दक्षिणायन उपनयनं नैव कार्यं, नापि पौषाषाढयोः सत्यप्युत्तरायणे । उत्तरायणविशिष्टमाघादिपञ्चमासेषु कार्यम् । तत्रापि मीनार्कप्रभृति यावन्मिथुनप्रवेशं प्रशस्तः कालः । चान्द्रसौरान्यतरवसन्तलाभात् । मीनमेषयोस्तु प्रशस्ततरः । मीनमेषयोर्वा वसन्त इति बौधायनोक्तेः ।

"मृगकुम्भगते भानौ मध्यमं मीनमेषयोः ।
उत्तमं गोयुगस्थेऽर्के ह्यधमं चोपनायनम्" ॥

 इति बृहस्पतिवचनाच्च ।

 मृगो मकरः । गौर्वृषः । युगं मिथुनम् । मीनार्कविशिष्टश्चैत्रोऽनेकनिषेधापवादकतया प्रशस्ततमः ॥

"मीनस्थितेऽर्के खलु चैत्रमासे शुभप्रदो ब्राह्मणमौञ्जिबन्धः" ।

 इति बृहस्पतिवाक्यस्य तदर्थत्वात् ।

 अत एवोक्तं तेनैव--

"गोचराष्टकवर्गाभ्यां गुरुशुद्धिर्न लभ्यते ।
तदोपनयनं कार्यं चैत्रे मीनगते रवौ ॥
शुक्रे नष्टे तथा जीवे दुर्बले चन्द्रभास्करे ।
व्रतोपनयनं कार्यं चैत्रे मीनगते रवौ" इति ।

 मौञ्जीपटले--

"जन्मभाद्दुष्टगे सिंहे नीचे वा शत्रुगे गुरौ ।
मौञ्जीबन्धः शुभः प्रोक्तश्चैत्रे मीनगते रवौ" इति ।

 शौनकः--

"सिंहस्थे देवगुरौ मेषस्थे यदि भवेत्सहस्रांशुः ।
मङ्गलकार्यं कुर्यादिति नारदपराशरौ वदतः" इति ॥

 एतच्चातिसंकटे ज्ञेयम् ।

 ज्योतिःशास्त्रे गर्गः--

"ज्येष्ठमासे विशेषेण ज्येष्ठपुत्रस्य नैव हि ।
मौञ्जीबन्धं प्रकुर्वीत कृतश्चेन्मृत्युदो भवेत्" इति ॥

 स्मृत्यन्तरे--

"विवाहे चोपनयने जन्ममासं विवर्जयेत्" इति ।