पृष्ठम्:संस्काररत्नमाला (भागः १).djvu/१८२

पुटमेतत् सुपुष्टितम्
१७८
[उपनयनप्रकरणम्]
भट्टगोपीनाथदीक्षितविरचिता--
(उपनयने योगकरणादि )
 

 एषामसंभवे सारसमुच्चये--

"मघाग्नेयविशाखैन्द्रयाम्यं हित्वा च वारुणम् ।
व्रते शस्तानि सर्वेषां चेद्वेदोक्तं न लभ्यते" इति ।

 आग्नेयं कृत्तिकाः । ऐन्द्रं ज्येष्ठा । याम्यं भरणी । वारुणं शततारका ।

 तत्रापि पुंनक्षत्राण्यतिप्रशस्तानि ।

"विशेषेण पुंनामधेये" इति गृह्योक्तेः ।

 तानि तु प्रागेवोक्तानि ।

 यस्तु--

"ताराचन्द्रानुकूलेषु ग्रहाब्देषु शुभेष्वपि ।
पुनर्वसौ चोपनीतः पुनः संस्कारमर्हति" ॥

 इति राजमार्तण्डवचने पुनर्वसुनिषेधः, स ज्योतिर्वित्प्रसिद्धवसिष्ठादिसंहितास्वदर्शनाद्धेमाद्र्यादिमहानिबन्धेषु पुनर्वसुविधेरेव प्रतीतेर्दाक्षिणात्यसकलशिष्टानां पुनर्वस्वोरुपनयनानुष्ठानाचरणस्योपलम्भाच्च निर्मूलः । समूलत्वेऽपि न यजुर्वेद्यथर्ववेदिविषयः । अनन्तरोदाहृतज्योतिर्निबन्धवचने यजुर्वेद्यथर्ववेदिनां तस्य विहितत्वात् ।

 योगेषु व्यवस्थामाह श्रीपतिः--

"सवैधृतिस्तु व्यतिपातनामा सर्वोऽप्यनिष्टः परिघस्य चार्धम् ।
तिस्रस्तु योगे प्रथमे सवज्रे व्याघातसंज्ञे नव पञ्च शूले ॥
गण्डेऽतिगण्डे च षडेव नाड्यः शुभेषु कार्येषु विवर्जनीयाः" इति ।

 प्रथमो योगो विष्कम्भः ।

 उक्तान्यविषये त्वाह बृहस्पतिः--

"शिष्टाष्टादशयोगेषु प्रशस्तमुपनायनम्" इति ।

 करणव्यवस्थाऽपि तेनैवोक्ता--

"बवादीनां तु षट्कं स्यादुपनाये सुपूजितम् ।
शकुन्यादीनि विष्टिं च वर्जयेच्च विशेषतः" इति ॥

 दिनभागव्यवस्थामाह मनुः--

"सर्वदेशेषु पूर्वाह्णे मुख्यं स्यादुपनायनम् ।
मध्याह्ने मध्यमं प्रोक्तमपराह्णे च गर्हितम्" इति ॥

 उत्तरार्धेऽपि सर्वदेशेष्वित्यनुषज्यते ।