पृष्ठम्:संस्काररत्नमाला (भागः १).djvu/१९३

पुटमेतत् सुपुष्टितम्
[उपनयनप्रकरणम्]
१८९
संस्काररत्नमाला ।
( यज्ञोपवीतशब्दार्थः )
 

कार्पासं त्रिवृतं श्लक्ष्णं निदध्याद्वामहस्तके ।
सावित्र्या दशकृत्वोऽद्भिर्मन्त्रिताभिस्तदुक्षयेत् ॥
हरिब्रह्मेश्वरेभ्यश्च प्रणम्य परिपूज्य च ।
यज्ञोपवीतमिति वा व्याहृत्या वाऽपि धारयेत्" इति ॥

 उक्षयेदिति स्वार्थे णिच् । तूष्णीमेवोर्ध्ववृतत्वादिलक्षणविशिष्टं यज्ञोपवीतं निर्माय सावित्र्याऽऽपो हि ष्ठादिभिर्मन्त्रैर्वाऽभिमन्त्रिताभिरद्भिर्दशवारं सावित्र्यैवाभ्युक्ष्य यज्ञोपवीतं परममिति मन्त्रेण व्याहृतिभिर्वा धारयेदिति स्मृत्यर्णवे ।

 कौषीतकिशाखायां तु--

 "यज्ञोपवीतेनोपव्ययामि दीर्घायुत्वाय सुप्रजास्त्वाय सुवीर्याय सर्वेषां वेदानामाधिपत्याय यशसे ब्रह्मवर्चसाय" इति यज्ञोपवीतधारणमन्त्र उक्तः ।

 यज्ञोपवीतशब्दार्थ उक्तः स्मृतिसारे--

"यज्ञाख्यः परमात्मा य उच्यते चैव होतृभिः ।
उपवीतं ततोऽस्येदं तस्माद्यज्ञोपवीतकम्" इति ॥

 स्मृतिप्रकाशे--

"ज्ञातृविज्ञेययोरैक्यमविजानन्द्विजोत्तमः ।
न त्यजेदात्मनः सूत्रं ब्राह्मं ब्रह्मविनिर्मितम् ॥
सिसृक्षरेक एवाग्रे समासीनः शिवः स्वयम् ।
दृष्ट्वा गुणमयीं मायां सूत्ररूपामिवाकरोत् ॥
तया तदात्मकं विष्णुं सृष्ट्वा पालं दिवौकसाम् ।
स्वयं ब्रह्मा भवेद्रुद्रो रुद्रश्चास्य क्षयाय सः ॥
ज्ञानात्मकेन हरिणा ब्रह्मात्मनि शिवेऽव्यये ।
तत्सूत्रमुपवीतत्वाद्ब्रह्मसूत्रमिति स्मृतम् ॥
यज्ञेन चोपवीतत्वाद्यज्ञसूत्रं विदुर्बुधाः ।
तदाज्ञयाऽऽवृतत्वाच्च ब्रह्मणा ब्रह्मसूत्रकम् ॥
तावल्लोकास्त्रयो वेदास्त्रयो देवास्त्रयोऽग्नयः ।
शिवसृष्टास्त्रयो वर्णास्त्रिवृत्सूत्रं समाश्रयेत् ॥
तद्ग्रन्थिमाश्रयंस्तारस्त्रिमात्रो नादसंयुतः ।
तद्ग्रन्थ्यग्रं च सावित्री वेदमाता शिवाज्ञया ॥