पृष्ठम्:संस्काररत्नमाला (भागः १).djvu/१९८

पुटमेतत् सुपुष्टितम्
१९४
[कूर्चलक्षणम्]
भट्टगोपीनाथदीक्षितविरचिता--
( उपनयनारम्भोत्तरं सूतके प्राप्ते विशेषः )
 

 गोभिलगृह्ये--

 "क्षौमशाणकार्पासौर्णान्येषां वसनान्यैणेयरौरवाजान्यजिनानि मुञ्जकाशताम्बल्यो रशनाः पार्णबैल्वाश्वत्था दण्डाः । क्षौमं शाणं वा वसनं ब्राह्मणस्य कार्पासं क्षत्रियस्याऽऽविकं वैश्यस्यैते नैवेतराणि द्रव्याणि व्याख्यातान्यलाभे सर्वाणि सर्वेषाम्" इति ।

 ताम्बलीतामलीशब्दौ पर्यायौ ।

 कूर्चस्त्वसंख्यदर्भात्मकः--

"यज्ञवस्तुनि मुष्टौ च स्तम्बे दर्भवटौ तथा ।
दर्भसंख्या न विहिता कूर्चे संस्तरणेऽपि च" ।

 इति वचनात् ।

 यत्तु प्रयोगपारिजाते--

"नवभिः सप्तभिर्दर्भैः पञ्चभिः क्रमशः कृतः ।
कूर्चः श्रेष्ठो मध्यमश्च कनीयांश्च समीरितः ॥
तद्ग्रन्थिर्द्व्यङ्गुला ज्ञेया तदूर्ध्वं चतुरङ्गुलम्" ।

 इति कूर्चलक्षणं तदुपवेशनार्थकूर्चव्यतिरिक्तविषयमिति द्रष्टव्यम् ।

 स्मृतिसारे--

"एकमातृप्रसूतानां कन्ये वा पुत्रकौ तयोः ।
सहोद्वाहं न कुर्वीत तथैव व्रतबन्धनम्" इति ।

 उपनयनारम्भोत्तरं सूतके प्राप्ते विशेषः संग्रहे--

"कूश्माण्डीभिर्घृतं हुत्वा गां च दद्यात्पयस्विनीम् ।
चूडोपनयनोद्वाहप्रतिष्ठादिकमाचरेत्" इति ।

 ब्रह्मचारिकर्तृकक्रियाकरणीभूतमन्त्राणां शं नो देवीरित्येवमादीनामुपनयनात्प्रागेव शिक्षणं कर्तव्यं, सूत्रवृत्तिकृदभ्यनुज्ञातत्वात् । पत्न्या यथाऽवेक्षणादिमन्त्राणाम् ।


अथ त्रिवृदन्नहोमः ।

 तत्रेत्थं सूत्रम्--

 "उपस्थितेऽन्न ओदनस्यापूपाना सक्तूनामिति समवदाय सर्पिर्मिश्रस्य जुहोत्यग्नये स्वाहा सोमाय स्वाहाऽग्नयेऽन्नादाय स्वाहाऽग्नयेऽन्नपतये स्वाहा प्रजापतये स्वाहा विश्वेभ्यो देवभ्यः स्वाहा सर्वाभ्यो