पृष्ठम्:संस्काररत्नमाला (भागः १).djvu/२१६

पुटमेतत् सुपुष्टितम्
२१२
[उपनयनप्रयोगः]
भट्टगोपीनाथदीक्षितविरचिता--
( त्रिवृदन्नहोमः )
 

 तत उत्तरेणाग्निं कांश्चिद्दर्भानास्तीर्य तत्र किंचिदुदकमासिच्य पूर्ववदासादितमन्नत्रयमेकीकृत्य 'वास्तुपतये स्वाहा' [इति ] तेन बलिं करोति । वास्तुपतय इदं० । ततो बलिं परिषिञ्चति । नात्र सर्पिर्मिश्रणमवचनात् ।

 ततोऽनेनान्नेनान्येन च सव्यञ्जनेन ब्राह्मणान्संभोज्य पूर्ववत्पुण्याहादीनि वाचयेत् । तत्र त्रिवृदन्नहोमकर्मणः पुण्याहं भवन्तो ब्रुवन्तु, त्रिवृदन्नहोमकर्मणः स्वस्त्ययनं भवन्तो ब्रुवन्तु, त्रिवृदन्नहोमकर्मण ऋद्धिं भवन्तो ब्रुवन्तु । इति वाक्येषु विशेषः । ओमस्तु पुण्याहम् । ओमस्तु स्वस्त्ययनम् । ओमस्त्वृद्धिरिति विप्राणां प्रतिवचनानि ।

 ततः श्रद्धामेधे प्रीयतामिति वदेत् । अयं च होमः स्थालीपाकमासिश्राद्धादिव्यतिरिक्तेषु सूत्रोक्तेषु कर्मसूपनयनारम्भविहितान्नोपस्थितिव्यतिरिक्तायां सूत्रकृद्विहितायामन्नोपस्थितौ कार्यः ।

अथ व्याहृतिहोमवारुणीहोमादिसहितो होमप्रयोगः ।

 आचार्यो ब्रह्मचार्यन्वारब्धः समित्त्रयमादायेत्यादि प्राणायामान्तं कृत्वा त्रिवृदन्नहोमकर्मणि या यक्ष्यमाणा इत्यादि व्याहृत्यन्तमुक्त्वा प्रधानहोमे, अग्निं त्रिवृदन्नाहुत्या यक्ष्य इत्यादि सर्वा देवतास्त्रिवृदन्नाहुत्या यक्ष्य इत्यन्तं देवताः पूर्ववदुक्त्वाऽहोमे वरुणमित्यादि समित्त्रयाभ्याधानान्तं कृत्वाऽग्निं परिस्तीर्य पात्रासादनादि प्रसाधनीदेवीहोमान्तं पूर्ववत्कृत्वा व्यस्तसमस्तव्याहृतिभिश्चतस्र आहुतीर्हुत्वा पूर्ववदग्नये स्वाहेत्याद्याः सप्ताऽऽहुतीस्त्रिवृदन्नेन हुत्वा, इमं मे वरुणेत्याद्याः षडाहुतीर्जयाभ्यातानराष्ट्रभृद्धोमपक्षे तानपि हुत्वाऽग्नये स्विष्टकृते स्वाहेत्येतेनैव स्विष्टकृद्धोमं विदध्यात् ।

 ततः शुल्बप्रहरणादिहोमशेषं सर्वं समाप्य वास्तुबलिं दत्त्वा ब्राह्मणान्संभोज्य पुण्याहस्वस्त्ययनर्धीर्वाचयित्वा श्रद्धामेधे प्रीयतामिति वदेत् ।

इति व्याहृतिहोमवारुणीहोमादिसहितस्त्रिवृदन्नहोमप्रयोगः ।


अथाऽऽपूर्विकतन्त्रेण प्रयोगः ।

 आचार्यो ब्रह्मचार्यन्वारब्धः समित्त्रयमादाय श्रद्ध एहीत्यादि प्राणायान्तं कृत्वा त्रिवृदन्नहोमकर्मणि या यक्ष्यमाणा देवतास्ताः सर्वाः परिग्रहीष्यामि ।