पृष्ठम्:संस्काररत्नमाला (भागः १).djvu/२२

पुटमेतत् सुपुष्टितम्
१८
[पवित्रलक्षणम्
भट्टगोपीनाथदीक्षितविरचिता--
(पवित्रपातप्रायश्चित्तम्)
 

 मार्कण्डेयः--

"न ब्रह्मग्रन्थिनाऽऽचामेन्न दूर्वाभिः कदाचन ।
काशहस्तस्तु नाऽऽचामेत्कदाचिद्विधिशङ्कया इति ।

 पवित्रलक्षणमाह कात्यायनः--

"अनन्तर्गर्भितं साग्रं कौशं द्विदलमेव च ।
प्रादेशमात्रं विज्ञेयं पवित्रं यत्रकुत्रचित्" इति ।

 विशेषतः पवित्रलक्षणं स्मृत्यन्तरे--

"द्व्यङ्गुलं मूलतः कुर्याद्ग्रन्थिरेकाङ्गुलस्तथा ।
चतुरङ्गुलमग्रं स्यात्पवित्रस्य च लक्षणम्" इति ।

 प्रवणेन पवित्रग्रन्थिकरणमुक्तं तत्रैव--

"तारेण कुर्याद्ग्रन्थिं तु पवित्रस्य विचक्षणः" इति ।

  तारः प्रणवः ।

 पवित्रदर्भसंख्यामाह मार्कण्डेयः--

"चतुर्भिर्दर्भपिञ्जूलैर्ब्राह्मणस्य पवित्रकम् ।
एकैकन्यूनमुद्दिष्टं वर्णे वर्णे यथाक्रमम्" इति ।

 गरुडपुराणे तु--

"सप्तभिर्दर्भपिञ्जूलैर्ब्राह्मणस्य पवित्रकम् ।
पञ्चभिः क्षत्रियस्यैव चतुर्भिस्तु तथा विशः ॥
द्वाभ्यां शूद्रस्य विहितमातुराणां तथैव च ।
सर्वेषां वा भवेद्द्वाभ्यां पवित्रं ग्रन्थितं न वा" इति ।

 स्मृत्यन्तरे--

"चतुर्भिर्दर्भपिञ्जूलैर्द्वाभ्यां वाऽथ पवित्रकम् ।
दैवे कर्मणि कर्तव्यं पित्र्ये तत्त्रिभिरीरितम्" इति ।

 रत्नावल्याम्--

"द्वयोस्तु पर्वणोर्मध्ये पवित्रं धारयेद्बुधः" इति ।

 पवित्रपातप्रायश्चित्तमुक्तं स्मृत्यन्तरे--

"पवित्रे पतिते ज्ञा[१]ते तथा जपमणावपि ।
प्राणायामत्रयं कुर्यात्स्नात्वा विप्रोऽघमर्षणम्" इति ।


  1. ग. जाते ।