पृष्ठम्:संस्काररत्नमाला (भागः १).djvu/२२१

पुटमेतत् सुपुष्टितम्
[उपनयनप्रकरणम्]
२१७
संस्काररत्नमाला ।
( संध्यास्वरूपादि, सन्धात्रैविध्यम् )
 

तस्य दासोऽहमस्मीति सोऽहमस्मीति वा मतिः ।
भवेदुपासकस्येति ह्येवं वेदविदो विदुः" इति ॥

 संध्यास्वरूपमाह पराशरः--

"अहोरात्रस्य यः संधिः सूर्यनक्षत्रवर्जितः ।
सा तु संध्या समाख्याता मुनिभिस्तत्त्वदर्शिभिः" इति ॥

 अत्र यद्यपि कालवाचकत्वेन संध्याशब्दः प्रतीयते तथाऽपि तस्मिन्काल उपास्या देवता संध्याशब्देनोपलक्ष्यते । तथा च देवताया उपासनमुपलक्ष्य पराशरवचने कर्मपरत्वेन संध्याशब्दः प्रयुक्तः । अथवा संधौ भवा क्रिया संध्या ।

 अत एव व्यासः--

"उपास्ते संधिवेलायां निशाया दिवसस्य च ।
तामेव संध्यां तस्मात्तत्प्रवदन्ति मनीषिणः" इति ॥

 तामेव क्रियां विदधाति[१] याज्ञवल्क्यः--

"संधौ संध्यामुपासीत नास्तगे नोद्गते रवौ" इति ।

 सा च संध्या त्रिविधा ।

 तदुक्तमत्रिणा--

"संध्यात्रयं तु कर्तव्यं द्विजेनाऽऽत्मविदा सदा" इति ।

 तत्र कालभेदेन देवताया नामादिभेदमाह व्यासः--

"गायत्री नाम पूर्वाह्णे सावित्री दिनमध्यके ।
सरस्वती च सायाह्ने सैव संध्या त्रिषु स्मृता ॥
प्रतिग्रहान्नदोषात्तु पातकादुपपातकात् ।
गायत्री प्रोच्यते तस्माद्गायन्तं त्रायते यतः ॥
सवितृद्योतनात्सैव सावित्री परिकीर्तिता ।
जगतः प्रसवित्री वा वाग्रूपत्वात्सरस्वती" इति ॥

 वर्णभेदः स्मृत्यन्तरे विहितः--

"गायत्री तु भवेद्रक्ता सावित्री शुक्लवर्णिका ।
सरस्वती तथा कृष्णा उपास्या वर्णभेदतः" इति ॥


२८
 
  1. ख.ग. घ. ङ. ति योगया ।