पृष्ठम्:संस्काररत्नमाला (भागः १).djvu/२२२

पुटमेतत् सुपुष्टितम्
२१८
[उपनयनप्रकरणम्]
भट्टगोपीनाथदीक्षितविरचिता--
( संध्यानां कालनिर्णयः )
 

  तत्रैव--

"गायत्री ब्रह्मरूपा तु सावित्री रुद्ररूपिणी ।
सरस्वती विष्णुरूपा उपास्या रूपभेदतः" इति ॥

 स्मृत्यन्तरे--

"उद्यदादित्यसंकाशां पुस्तकाक्षकरां स्मरेत् ।
कुम्भाजिनधरां रक्तगन्धाढ्यां हंसगामिनीम् ॥
रक्तमाल्याम्बरां देवीं प्रातर्ब्राह्मीं विचिन्तयेत् ॥
श्वेतां श्वेताम्बरां देवीं श्वेतगन्धानुलेपनाम् ।
त्रिनेत्रां वरशूलौ च [१]परशुं चाभयं तथा ॥
वृषगां रुद्रशक्तिं च मध्याह्ने संविचिन्तयेत् ।
कृष्णां कृष्णाम्बरां देवीं कृष्णगन्धानुलेपनाम् ॥
शङ्खचक्रगदापद्मधरां देवीं सुपर्णगाम् ।
विष्णुशक्तिं तु सायाह्ने सर्वदा संविचिन्तयेत्" इति ॥

संध्याकालनिर्णयः ।

 अथ कालः । तत्र प्रातःसंध्यायाः कालपरिमाणमाह दक्षः--

"रात्र्यन्त्ययामनाडी द्वे संध्यादिः काल उच्यते ।
दर्शनाद्रविरेखायास्तदन्तो मुनिभिः स्मृतः" इति ॥

 अग्निस्मृतौ तूदयात्प्राग्द्विमुहूर्त उक्तः--

"संध्याकालः प्रागुदयाद्विप्रस्य द्विमुहूर्तकः" इति ।

 एतद्बह्वाह्निककर्तृपरमिति महेशादयः ।

 धर्मसारे--

"उत्तमा तारकोपेता मध्यमा लुप्ततारका ।
अधमा सूर्यसहिता प्रातःसंध्या त्रिधा मता" इति ॥

 मध्याह्नसंध्यायाः कालपरिमाणं तत्रैव--

"अध्यर्धयामादासायं संध्या माध्याह्निकी स्मृता" इति ।

 स्मृतिसंग्रहे--

"मध्याह्नस्नानादूर्ध्वं यः कालस्त्वव्यवधानतः ।
तत्र मध्याह्नसंध्या स्यादूर्ध्वं गौणः स्मृतो बुधैः" इति ॥


  1. ख. ग. घ. ङ. पर्शु चाभीतिमेव च । वृ ।