पृष्ठम्:संस्काररत्नमाला (भागः १).djvu/२२४

पुटमेतत् सुपुष्टितम्
२२०
[उपनयनप्रकरणम्]
भट्टगोपीनाथदीक्षितविरचिता--
( संध्याप्रयोगः )
 

अथ प्रयोगः ।

 बृहस्पतिः--

"प्राक्कूलेषु ततः स्थित्वा दर्भेषु सुसमाहितः ।
प्राणायामत्रयं कृत्वा ध्यायेत्संध्यामिति श्रुतिः" इति ॥

 स्मृतिसंग्रहे--

"बद्ध्वाऽऽसनं नियम्यासून्स्मृत्वा चर्ष्यादिक तथा ।
संनिमीलितदृङ्मौनी प्राणायामं समभ्यसेत्" इति ॥

 स्मृतिसारे--

"प्राणानायम्य विधिवद्वाग्यतः संयतेन्द्रियः ।
अथ संध्यामुपासिष्य इति संकल्पमाचरेत्" इति ॥

 प्राणायामात्पूर्वमाचमनमपि कर्तव्यम् ।

 तदुक्तं स्मृत्यर्थसारे--

"आचम्यासून्समायम्य संध्योपासनमाचरेत्" इति ।

 असून्प्राणान् ।

 आचमनप्रकार उक्तो धर्मसूत्रे--

 "आसीनस्त्रिराचामेद्धृदयंगमाभिरद्भिस्त्रिरोष्ठौ परिमृजेद्द्विरित्येके सकृदुपस्पृशेद्द्विरित्येके दक्षिणेन पाणिना सव्यमभ्युक्ष्य पादौ शिरश्चेन्द्रियाण्युपस्पृशेच्चक्षुषी नासिके श्रोत्रे च" इति ।

 गौतमोऽपि--

 "शुचौ देश आसीनो दक्षिणं बाहुं जान्वन्तरा कृत्वा यज्ञोपवीत्यामणिबन्धात्पाणिं प्रक्षालयति वाग्यतो हृदयस्पृशस्त्रिश्चतुर्वाऽप आचामेत्पादौ चाभ्युक्षेत्खानि चोपस्पृशेत्" इति ।

 याज्ञवल्क्योऽपि--

"अन्तर्जानु शुचौ देश उपविष्ट उदङ्मुखः ।
प्राग्वा ब्राह्मेण तीर्थेन द्विजो नित्यमुपस्पृशेत्" इति ॥

 अत्रोपस्पर्श आचमनम् ।

 ब्राह्मतीर्थस्वरूपमाह याज्ञवल्क्यः--

"कनिष्ठादेशिन्यङ्गुष्ठमूलान्यग्रं करस्य च ।
प्रजापतिपितृब्रह्मतीर्थान्यनुक्रमात्" इति