पृष्ठम्:संस्काररत्नमाला (भागः १).djvu/२२५

पुटमेतत् सुपुष्टितम्
[उपनयनप्रकरणम्]
२२१
संस्काररत्नमाला ।
( आचमनलक्षणम् , आचमनोदकग्रहणलक्षणे )
 

 एतदेव शङ्खलिखिताभ्यां स्पष्टीकृतम्--

 "अङ्गुष्ठमूलस्योत्तरतः प्रागग्रायां लेखायां ब्राह्मं तीर्थं, प्रदेशिन्यङ्गुष्ठयोरन्तरा पित्र्यं, कनिष्ठिकातलयोरन्तरा प्राजापत्यं, पूर्वेणाङ्गुलिपर्वाणि दैवतम्" इति ।

 आचमनीयमुदकं विशिनष्टि शङ्खः--

"अद्भिः समुद्धृताभिस्तु हीनाभिः फेनबुद्बुदैः ।
वह्निना न च तप्ताभिरक्षाराभिरुपस्पृशेत्" इति ॥

 याज्ञवल्क्योऽपि--

"अद्भिस्तु प्रकृतिस्थाभिर्हीनाभिः फेनबुद्बुदैः ।
हृत्कण्ठतालुगाद्भिस्तु यथासंख्यं द्विजातयः ॥
शुध्येरन्स्त्री च शूद्रश्च सकृत्स्पृष्टाभिरन्ततः" इति ।

 मनुरपि--

"हृद्गाभिः पूयते विप्रः कण्ठगाभिस्तु भूमिपः ।
वैश्योऽद्भिस्तालुगाभिस्तु शूद्रः स्पृष्टाभिरन्ततः" इति ॥

 प्रचेता अपि--

"अनुष्णाभिरफेनाभिः पूताभिर्वस्त्रचक्षुषा ।
हृद्गताभिरशब्दाभिस्त्रिश्चतुर्वाऽद्भिराचमेत्" इति ॥

 हृदयपर्यन्तमुदकगमनमाचमने नियतमन्यथोच्छिष्टदोष इत्युक्तं गोभिलगृह्ये--

"हृदयस्पृशस्त्वेवाप आचामेदुच्छिष्टो हैवातोऽन्यथा भवति" इति

 इदमुपलक्षणं कण्ठपर्यन्तत्वादीनाम् ।

 उदकस्य ग्रहणप्रकारं परिमाणं चाऽऽह भारद्वाजः--

"आयतं पर्वतः कृत्वा गोकर्णाकृतिवत्करम् ।
संहताङ्गुलिना तोयं गृहीत्वा पाणिना द्विजः ॥
मुक्ताङ्गुष्ठकनिष्ठेन शेषेणाऽऽचमनं चरेत् ।
माषमज्जनमात्रास्तु संगृह्य त्रिः पिबेदपः" इति ॥

 स च पाणिर्दक्षिणो द्रष्टव्यः--

"त्रिः पिबेद्दक्षिणेन तु" इति पुराणवचनात् ।