पृष्ठम्:संस्काररत्नमाला (भागः १).djvu/२२७

पुटमेतत् सुपुष्टितम्
[उपनयनप्रकरणम्]
२२३
संस्काररत्नमाला ।
( मतभेदेन संध्यासंकल्पस्य त्रैविध्यम् )
 

 याज्ञवल्क्यः--

"दक्षिणे रेचकं कुर्याद्वामेनाऽऽपूर्य चोदरम् ।
कुम्भकेन जपं कुर्यात्प्राणायामस्य लक्षणम्" इति ।

 दक्षस्तु--

"वामेन रेचकं कुर्याद्दक्षेनाऽऽपूर्य चोदरम् ।
कुम्भकेन जपं कुर्यात्प्राणायामस्य लक्षणम्" इत्याह ।

 स्मृतिसंग्रहे--

"पञ्चाङ्गुलिभिर्नासाग्रं पीडयेत्प्रणवेन वै ।
मुद्रेयं सर्वपापघ्नी वानप्रस्थगृहस्थयोः ।
कनिष्ठानामिकाङ्गुष्ठैर्यतेश्च ब्रह्मचारिणः" इति ।

 संध्यामुपासिष्य इति पूर्वं संकल्पकरणमुक्तं तत्र संकल्पप्रकारो मतभेदेन त्रिविधः । कौमारिलमते तावत्संध्यावन्दनादिषु नित्येषु कर्मस्वधिकारवाक्यचोदितफलाभावेऽपि मन्त्रलिङ्गार्थवादादिबहुवाक्यपर्यालोचनयोपात्तदुरितक्षय एव फलत्वेन परिकल्पित इति तदनुरोधादुपात्तदुरितक्षयार्थं प्रातःसंध्यायुपासिष्ये ज्योतिष्टोमेन यक्ष्य इत्यादिरीत्या सर्वेषु नित्यकर्मसु संकल्पः ।

 गुरुमते तु विधिसिद्धिरेव विधेः फलमिति चोदितफलाभावेऽपि विधिसिद्ध्यर्थं प्रातःसंध्यामुपासिष्ये, ज्योतिष्टोमेन यक्ष्य इत्यादिरीत्या नित्येषु संकल्पः ।

 शारीरकभाष्ये तु 'जन्माद्यस्य यतः' इति सूत्रे यतो वेत्यादिविषयवाक्यव्याख्याने ब्रह्मणः सकाशादेव प्रपञ्चजातमुत्पन्नं, यथा मृदः सकाशादुत्पन्नो घटः स्वोपादानां मृदमत्यक्त्वा जीवति प्रलीयमानोऽपि मृद्येव प्रलीयते, एवं ब्रह्मणः सकाशाज्जातं जगदपि ब्रह्मात्यक्त्वा जीवति प्रलीयमानं च ब्रह्मण्येव प्रलीयत इत्युक्त्वोत्तरशास्त्रसंदर्भेण ब्रह्मणि समन्वयादिकं प्रतिपाद्य ब्रह्मार्पणबुद्ध्यैव कर्माणि कर्तव्यानीत्युक्तम् । एतन्मते श्रीपरमेश्वरप्रीत्यर्थं प्रातःसंध्यामुपासिष्ये ज्योतिष्टोमेन यक्ष्य इत्यादिरीत्या संकल्पः ।

इति संकल्पप्रकारः।

ततो मार्जनम् ।

 तदुक्तं प्रयोगपारिजाते--

"संकल्प्य मार्जनं कुर्यादापो हि ष्ठादिभिस्त्रिभिः" इति ।