पृष्ठम्:संस्काररत्नमाला (भागः १).djvu/२३२

पुटमेतत् सुपुष्टितम्
२२८
[उपनयनप्रकरणम्]
भट्टगोपीनाथदीक्षितविरचिता--
( गायत्रीजपः )
 

 सायं प्रत्यङ्मुख आसीन आनक्षत्रोदयं जपेत् । प्रातः प्राङ्मुखस्तिष्ठन्नासूर्योदयमित्यर्थः ।

 शौनकः--

"प्रातस्तिष्ठञ्जपेद्देवीं सायं चैवोपविश्य च ।
उपविश्य तु मध्याह्ने प्राङ्मुखो जपमाचरेत्" इति ॥

 तद्विधिमाह मनुः--

"आचम्य प्रयतो नित्यमुभे संध्ये समाहितः ।
शुचौ देशे जपञ्जप्यमुपासीत यथाविधि" इति ॥

 कथमित्यपेक्षित आह शङ्खः--

"कुशबृस्यां समासीनः कुशोत्तरीयां वा कुशपवित्रपाणिः
सूर्याभिमुखो देवतां ध्यायञ्जपं कुर्यात्" इति ।

 आसनान्याह व्यासः--

"कौशेयं कम्बलं चैव अजिनं पट्टमेव च ।
दारुजं ताडपत्रं वा आसनं परिकल्पयेत् ॥
कृष्णाजिने ज्ञानसिद्धिर्मोक्षः श्रीर्व्याघ्रचर्मणि ।
कुशासने व्याधिनाशः सर्वेष्टश्चि(ष्टं चि)त्रकम्ब[१]लम् ॥
वंशासने तु दारिद्र्यं पापाणे व्याधिरेव च ।
धरण्यां तु भवेद्दुःखं दौर्भाग्यं छिद्रदारुजे ॥
तृणे धनयशोहानिः पल्लवे चित्तविभ्रमः" इति ।

 प्रचेताः--

"गोशकृन्मृन्मयं भिन्नं तथा पालाशपिप्पलम् ।
लोहबद्धं सदैवाऽऽर्कं वर्जयेदासनं बुधः" इति ।

स्मृत्यन्तरे--

"मृगचर्म प्रयत्नेन वर्जयेत्पुत्रवान्गृही" इति ।

 पुराणे--

"सायं प्रातः समाचम्य दद्यात्सूर्याय चाञ्जलिम् ।
दत्त्वा प्रदक्षिणं कृत्वा जलं स्पृष्ट्वा विशुध्यति" इति ।

 श्रुतिरपि--

"यत्प्रदक्षिणं प्रक(क्रा?)मन्ति तेन पाप्मानमवधून्वन्ति" इति ।

 गृह्यपरिशिष्टे--

"असावादित्यो ब्रह्मेति प्रदक्षिणं परिक्रामन्परिषिञ्चेत् " इति ।


  1. ग. म्बले । वं ।