पृष्ठम्:संस्काररत्नमाला (भागः १).djvu/२३३

पुटमेतत् सुपुष्टितम्
[उपनयनप्रकरणम्]
२२९
संस्काररत्नमाला ।
( संध्यायामुपवेशनमन्त्रः, जपे गायत्री प्रणवव्याहृतियुता )
 

 उपवेशनमन्त्र उक्तो गायत्रीकल्पे--

"पृथ्वि त्वया धृता लोका देवि त्वं विष्णुना धृता ।
त्वं च धारय मां देवि पवित्रं कुरु चाऽऽसनम्" इति ।

 ऋष्याद्याह व्यासः--

"पृथिव्या मेरुपृष्ठं तु ऋषिरित्यभिधीयते ।
कूर्मपृष्ठं देवता तु सुतलं छन्द ईरितम् ।
आसनारोहणे तस्य विनियोगः प्रकीर्तितः" इति ॥

 गृह्यपरिशिष्टे--

 "शुचौ देशे दर्भाम्भसोक्षिते दर्भान्संस्तीर्य व्याहृतिभिरुपविश्य प्राणायामत्रयं कृत्वाऽऽत्मानं व्यात्दृतीभिरभ्युक्ष्य सावित्र्या ऋषिदैवतच्छन्दांस्यनुस्मृत्य षड्भिस्तदङ्गमन्त्रैर्यथाङ्गमात्मनि विन्यस्याऽऽत्मानं तद्रूपं भावयेत् । तत्सवितुर्हृदयाय नम इति हृदये, वरेण्यं शिरसे स्वाहेति शिरसि, भर्गो देवस्य शिखायै वषडिति शिखायां, धीमहि कवचाय हुमित्युरसि, धियो यो नो नेत्रत्रयाय वौषडिति नेत्रललाटेषु विन्यस्य, प्रचोदयादस्त्राय फडिति करतलेऽस्त्रं प्राच्यादिषु दशसु न्यसेदेषोऽङ्गन्यास एतमेके नेच्छन्ति स हि विधिरवैदिकः" इति ।

 अत्राऽऽसनोपवेशनविधिप्रदर्शनात्पूर्वत्र तूष्णीमेव दर्भासन उपवेशनमिति गम्यते ।

 गायत्रीकल्पे तु--

"विन्यस्यैवं षडङ्गेषु ऋष्यादीन्संस्मरेत्ततः" इत्युक्तम् ।

 बृहत्पराशरस्मृत्यादिषु तु प्रणवसप्तव्याहृतिवर्गकुक्षिपादवर्णदेवतान्यासादिकमप्युक्तमस्ति तत्तत्रैव द्रष्टव्यं विस्तरभीत्या नोच्यते ।

 तत आवाहनम् ।

"आयात्वित्यादिभिर्मन्त्रैर्देवीमावाहयेत्ततः"

 इति पाठक्रमादप्यत्रैवाऽऽवाहनम् ।

 जपे गायत्री प्रणवव्याहृतियुता ज्ञेया । तथा च व्यासः--

"प्रणवव्याहृतियुतां गायत्रीं प्रजपेत्ततः" इति ।