पृष्ठम्:संस्काररत्नमाला (भागः १).djvu/२३८

पुटमेतत् सुपुष्टितम्
२३४
[उपनयनप्रकरणम्]
भट्टगोपीनाथदीक्षितविरचिता--
( जपकर्तुर्नियमाः )
 

 योगयाज्ञवल्क्यः--

"यदि वाग्यमलोपः स्याज्जपादिषु कदाचन ।
व्याहरेद्वैष्णवं मन्त्रं स्मरेद्वा विष्णुमव्ययम्" इति ।

 संवर्तः--

"लोकवार्तादिकं श्रुत्वा श्रुत्वा तु परुषं वचः ।
संख्यां विना च यज्जप्तं तत्सर्वं निष्फलं भवेत्" इति ।

 संख्यां विना गणनां विनेत्यर्थः । अपरिमितत्वपक्षेऽपि गणना कर्तव्यैवान्यथा जपस्य निष्फलत्वापत्तेः ।

 तथा च गौतमः--

गच्छतस्तिष्ठतो वाऽपि स्वेच्छया कर्म कुर्वतः ।
अशुचेर्वा विना संख्यां तत्सर्वं निष्फलं भवेत्" इति ।

 बृहत्पराशरोऽपि--

"असंख्यमासुरं यस्मात्तस्मात्तद्गणयेद्ध्रुवम्" इति ।

 गौतमः--

"क्रोधं मोहं क्षुतं निद्रां निष्ठीवनविजृम्भणे ।
दर्शनं च श्वनीचानां वर्जयेज्जपकर्मणि ॥
आचामेत्संभवे चैषां स्मरेद्विष्णुं सुरार्चितम् ।
ज्योतींषि च प्रशंसेद्वा कुर्याद्वा प्राणसंयमान् ॥
ज्वलनं गाश्च विप्रांश्च यतीन्वाऽपि विशुद्धये" इति ।

पश्येदिति शेषः ।

 संग्रहे--

"स्वरवर्णपदैर्वाक्यैः शुद्धमावर्तयेज्जपम् ।
न कम्पयेच्छिरो ग्रीवां दन्तान्नैव प्रकाशयेत् ॥
संस्पृशेयुर्न चान्योन्यं दीक्षिता जापका द्विजाः ।
तैरेव भाषणं कृत्वा प्राणायामं समाचरेत् ॥
पादप्रसारणं वार्ता भूलेखनविजृम्भणे ।
जिह्वाप्रसारणं वासोनखच्छेदनताडने ॥
क्षुतनिष्ठीवने गात्रचालनं केशबन्धनम् ।
शिखाविमोक्षणं चैव केशानां चैव मार्जनम् ॥
आक्रन्दनं पर्यटनं तृणसूत्रादिबन्धनम् ।
अधरस्पन्दनं दन्तघर्षणं देहकम्पनम् ॥
आस्फोटनं प्रहसनं शयनं परिवीक्षणम् ।