पृष्ठम्:संस्काररत्नमाला (भागः १).djvu/२३९

पुटमेतत् सुपुष्टितम्
[उपनयनप्रकरणम्]
२३५
संस्काररत्नमाला ।
( गायत्रीजपे देशनियमः )
 

यूकान्वेषणमङ्गुल्या मुखवायुप्रपूरणम् ॥
शिरःप्रच्छादनं शिल्पकरणं चोष्ठचर्वणम् ।
भवन्ति कर्माण्येतानि यदि चेतःप्रमादतः ॥
प्रक्षाल्य चरणौ हस्तावाचम्य च यथाविधि ।
प्राणायामत्रयं कृत्वा सवितारं विलोक्य च ॥
नमस्कृत्य ततो धीमाञ्जपशेषं समापयेत्" इति ।

 देशनियमस्तु योगयाज्ञवल्क्येनोक्तः--

"अग्न्यगारे जलान्ते वा जपेद्देवालयेऽपि वा ।
पुण्यतीर्थे गवां गोष्ठे द्विनक्षेत्रेऽथवा गृहे" इति ।

 शङ्खोऽपि--

"गृहे त्वेकगुणं जप्यं नद्यां तु द्विगुणं स्मृतम् ।
गवां गोष्ठे दशगुणमग्न्यगारे शताधिकम् ॥
सिद्धतीर्थेषु क्षेत्रेषु देवतायाश्च संनिधौ ।
सहस्रं शतकोटीनामनन्तं विष्णुसंनिधौ" इति ।

 अत्र नद्यामिति पदं तीरे लाक्षणिकं गङ्गायां घोष इत्यत्र गङ्गापदमिव । समीपसप्तमी वा । आर्द्रवासोविषयं वा ।

"यदि स्याक्लिन्नवस्त्रो वै गायत्रीमुदके जपेत् ।
अन्यथा तु शुचौ भूम्यां कुशोपरि समाहितः" इति यमोक्तेः ।

 कूर्मपुराणेऽपि--

"गुह्यका राक्षसाः सिद्धा हरन्ति प्रसभं यतः ।
एकान्ते तु शुभे देशे तस्माज्जप्यं सदाऽऽचरेत्" इति ।

 गायत्रीजपं प्रशंसति व्यासः--

"दशकृत्वः प्रजप्ता सा त्र्यहाद्यच्च कृतं लघु ।
तत्पापं नाशयत्याशु नात्र कार्या विचारणा ॥
शतजप्ता तु सा देवी पापौघशमनी स्मृता ।
सहस्रजप्ता सा देवी उपपातकनाशिनी ॥
लक्षजप्येन च तथा महापातकना[१]शिनी ।
कोटिजाप्येन राजेन्द्र यदिच्छति तदाप्नुयात्" इति ॥


  1. घ. ङ. नाशनी ।