पृष्ठम्:संस्काररत्नमाला (भागः १).djvu/२८४

पुटमेतत् सुपुष्टितम्
२८०
[पुनरुपनयने कारणानि]
भट्टगोपीनाथदीक्षितविरचिता--

पुनर्जन्म प्रकुर्वीत घृतगर्भविधानतः ।
जातकर्मादिसंस्कारैः संस्कृतः शुद्धिमाप्नुयात्" इति ॥

शाकलः--

"यदि चेद्वै द्विजो गच्छेदारुह्योष्ट्रं खरं वृषम् ।
पुनस्तस्य क्रियाः कार्याः शिखाया वापनेन च ॥
आदौ तु विधिना त्र्यब्दं प्रायश्चित्तं समाचरेत्" इति ।

 हेमाद्रौ प्रायश्चित्तकाण्डे वृद्धगौतमः--

"खरमुष्ट्रं च महिषमनड्वाहमविं तथा ॥
बस्तमारुह्य मुखजे क्रो[१]शे चान्द्रं विनिर्दिशेत्" इति ॥

 मुखजो विप्रः । चान्द्रं चान्द्रायणम् ।

 मनुः--

"चाण्डालान्नं द्विजो भुक्त्वा सम्यक्चान्द्रायणं चरेत् ।
बुद्धिपूर्वे तु कृच्छ्राब्दं पुनःसंस्कारमेव च" इति ॥

 अभ्यासविषयमेतदिति मदनरत्ने ।

पराशरः--

"यः प्रत्यवसितो विप्रः प्रव्रज्यातो विनिर्गतः ।
अनाशकनिवृत्तश्च गार्हस्थ्यं चेच्चिकीर्षति ॥
स चरेत्त्रीणि कृच्छ्राणि त्रीणि चान्द्रायणानि च ।
जातकर्मादिभिः सर्वैः संस्कारैः शुद्धिमाप्नुयात्" इति ॥

 भारद्वाजीयपितृमेधसूत्रे--

 "यद्येतस्मिन्कृत आगते घृतकुम्भादुन्मग्नस्य जातकर्मप्रभृति द्वादशरात्रं व्रतं चरित्वा तयैव जाययाऽग्नीनादधीत व्रात्येन पशुना वा यजेत गिरिं गत्वाऽग्नये कामायेष्टिं निर्वपेदीप्सितैः क्रतुभिर्यजेत" इति ।

 एतस्मिन्कृते, उत्तरकर्मणि कृते । व्रात्येन व्रात्यस्तोमेन । पशुनैन्द्राग्नेन ।

वृद्धमनुः--

"जीवन्यदि समागच्छेद्घृतकुम्भे निमज्जयेत् ।
उद्धृत्य स्नापयित्वाऽस्य जातकर्मादि कारयेत् ॥
व्रतचर्या द्वादशाहं त्रिरात्रमथवाऽस्य तु ।
स्नात्वोद्वहेत्ततो भार्यामन्यां वा तदभावतः ॥
अग्नीनाधाय विधिवद्व्रात्यस्तोमेन वै यजेत् ।
अथैन्द्राग्नेन पशुना गिरिं गत्वा च तत्र तु ॥
इष्टिमायुष्मतीं कुर्यादीप्सितांश्च क्रतूंस्तथा" इति ।


  1. ग. क्रोशं ।