पृष्ठम्:संस्काररत्नमाला (भागः १).djvu/२८६

पुटमेतत् सुपुष्टितम्
२८२
[पुनरुपनयने कारणानि]
भट्टगोपीनाथदीक्षितविरचिता--

 इति स्मृतिदर्पणचन्द्रिकालिखितस्नानमन्त्राच्च ।

 स्मृतिमञ्जर्याम्--

"द्विजोऽकृतोपाकरणः समावर्तेत मोहतः ।
स प्राजापत्यपूर्वं तु पुनःसंस्कारमर्हति" इति ॥

 इत्थं विहिते प्रायश्चित्तार्थे पुनरुपनयने विशेषः पारिजातमदनरत्नयोः कश्यपेनोक्तः--

 "चीर्णप्रायश्चित्तः प्राच्यामुदीच्यां वा दिशि गत्वा यत्र ग्राम्यपशूनां शब्दो न श्रूयते तस्मिन्देशेऽग्निं प्रज्वाल्य ब्रह्मासनमास्तीर्य प्राक्प्रणीतेन विधिना पुनः संस्कारं कुर्यात्" इति ।

 ब्रह्मासनमास्तीर्येतिवचनं ब्रह्मनियमार्थम् । तेन नात्र दण्डादिभिर्ब्रह्मसिद्धिः । प्राक्प्रणीतेन प्रागुक्तेन विधिनेत्यर्थः ।

स्मृत्यन्तरे--

"मेखलाम(चा)जिनं वासो दण्डो भिक्षा व्रतानि च ।
निवर्तन्ते द्विजातीनां पुनःसंस्कारकर्मणि" इति ॥

 अथ द्वितीयं पुनरुपनयननिमित्तम्--तच्च पाणिभ्यां कुमारस्यांसाभिमर्शनपूर्वकसमीपानयनरूपप्रधानोपनयनविधायके सूत्रे मातृदत्तेनोक्तम्--

 "अत्राथशब्द इदं प्रधानकर्मैतस्य विस्मरणे सर्वं कर्माऽऽवर्तत इति ख्यापनार्थः" इति ।

 समयोद्योते स्मृत्यन्तरे--

"विनर्तुना वसन्तेन कृष्णपक्षे गलग्रहे ।
[१]अनध्याये चोपनीतः पुनःसंस्कारमर्हति" इति ॥

 विनर्तुना वसन्तेनेति पृथगेकं पुनःसंस्कारे निमित्तम् । कृष्णपक्षगलग्रहापराह्णा इति निमित्तत्रयं च तथा । विनर्तुना वसन्तेनेति वसन्तलाभे सत्यन्यत्र करणे पुनःसंस्कारनिमित्तं नान्यदा । अन्यथा माघफाल्गुनज्येष्ठाषाढानां विधानं विरुद्धं स्यात् ।

 अथवा विनर्तुना वसन्तेनेत्येतस्य संनिहितत्वात्कृष्णपक्षशब्देऽन्वयः । तथा चायमर्थो भवति । वसन्तर्तुना विना कृष्णपक्ष उपनयने पुनःसंस्कारो नान्यदेति । कृष्णपक्षगलग्रहशब्दयोरप्यन्वय इति केचित् । गलग्रहशब्द एवान्वय इत्यन्ये ।


  1. अत्र प्रदर्शितार्थानुसारेण 'अपराह्णे' इति पाठोऽपेक्षितः