पृष्ठम्:संस्काररत्नमाला (भागः १).djvu/३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

आदर्शपुस्तकोल्लेखपत्रिका ।
-
अस्याः संस्काररत्नमालायाः पुस्तकानि यः परहितैकपरायणमनीषया संस्करणार्थ प्रदत्तानि तेषां नामग्रामादिकं पुस्तकानां संज्ञाश्च कृतज्ञतया प्रदर्श्यन्ते ।
१ क. इति संज्ञितम्-पूर्णम् , वाईक्षेत्रनिवासिनां वे० शा० रा० कृष्णाजी विनायक बाप इत्येतेषाम् । पत्राणि ६४१ । लेखन काल:-१७०३।
२ ख. इति संज्ञितम्-अपूर्णम् , पुण्यपत्तननिवासिनां रा० रा० 'भाऊसाहेब नगरकर' इत्येतेषाम् । पत्राणि ८७४ ।
३ ग. इति संज्ञितम्-अपूर्णम् , श्री. रा. रा. जमखिण्डीकर" इत्येते- पाम् । पत्राणि ५३०॥
४ घ. इति संज्ञितम्-अपूर्णम् , पुण्यपत्तनस्थानां वे० मू० " रामभट्टजी खरे" इत्येतेषाम् । पत्राणि ३००।
५ ङ. इति संज्ञितम् –पूर्णम् , संगमनेरग्रामनिवासिनां वे० शा० सं० रा०रा० "वैजनाथ श्रीहरि शास्त्री रानडे श्रीक्षेत्र नासिकपञ्चव- टीकर" इत्येतेषाम् । पत्राणि ८२४। लेखनकाल:- शके १७२३ ।
६ च. इति संज्ञितम् –पूर्णम् , पुण्यपत्तननिवासिनां वे रा० रामचन्द्र नारायण आखवे " इत्येतेषाम् । पत्राणि ७९६ । लेखनकाल:-शके १७५३ ।

समाप्तिमगमदियमादर्शपुस्तकोल्लेखपत्रिका ।