पृष्ठम्:संस्काररत्नमाला (भागः १).djvu/३८९

पुटमेतत् सुपुष्टितम्
[संक्षेपेण स्नातकधर्माः]
३८५
संस्काररत्नमाला ।

स्नातकस्यैव माहात्म्यं महाभूतमयं यतः ।
यथा मातरमाश्रित्य सर्वे जीवन्ति जन्तवः ।
तथा गृहस्थमाश्रित्य सर्वे जीवन्ति भिक्षुकाः" इति ॥

इति संस्काररत्नमालायां समावर्तनसंस्कारप्रयोगः ।

इत्योकोपाह्वश्रीमत्साग्निचिद्वाजपेयपौण्डरीकयाजिसर्वतोमुखया-
जिगणेशदीक्षिततनूजभट्टगोपीनाथदीक्षितविरचितायां
सत्याषाढहिरण्यकेशिस्मार्तसंस्काररत्नमा-
लायां नवमं प्रकरणम् ॥ ९ ॥

अथ दशमं प्रकरणम् ।

अथ संक्षेपेण स्नातकधर्माः ।

 तत्रेदं धर्मसूत्रम्-- "माल्यालिप्तमुख उपलिप्तकेशश्मश्रुरक्तोऽभ्यक्तो वेष्टिन्यपवेष्टिनी काञ्चुक्युपानही पादुकी" इति ।

 माली माल्यवान् । आलिप्तमुखश्चन्दनादिना । मुखग्रहणमुपलक्षणम् । 'मुखमग्रे ब्राह्मणोऽनुलिम्पेत्' इत्याश्वलायनोक्तेः । सुगन्धिभिश्चन्दनादिभिर्द्रव्यैरुपलिप्तानि संस्कृतानि केशश्मश्रूणि यस्य स उपलिप्तकेशश्मश्रुः । अक्तोऽञ्जनेनाक्ष्णोः । अभ्यक्तस्तैलेनाङ्गेषु । वेष्टिनी वेष्टितशिराः । कटिप्रदेशो द्वितीयेन वाससा वेष्टितो यस्य सोऽपवेष्टिनी । कञ्चुकमेव काञ्चुकं तद्वान्काञ्चुकी । उपानद्वानुपानही । पादुके दारुमये पादरक्षणे तद्वान्पादुकी । एवंभूतो भवेदित्यर्थ इति व्याख्यातमुज्ज्वलाकृता ।

 अत्र यत्पादुकारोहणमुक्तं तज्जीवत्पितृकस्य ज्येष्ठभ्रातृमतश्च निषिद्धम् ।

"पादुके चोत्तरीयं च तर्जन्यां रौप्यधारणम् ।
न जीवत्पितृकः कुर्याज्ज्येष्ठे भ्रातरि जीवति"

 इति स्मृत्यन्तरवचनात् ।

अन्यच्च धर्मसूत्रे--"सर्वान्रागान्वाससि वर्जयेत्कृष्णं च स्वाभाविकमनूद्भासि वासो वसीताप्रकृष्टं च शक्तिविषये" इति ।

 सर्वान्कुसुम्भादीन्रागान्वाससि वर्जयेत् । न केनचिद्रक्तं वासो बिभृयात् ।