पृष्ठम्:संस्काररत्नमाला (भागः १).djvu/३९१

पुटमेतत् सुपुष्टितम्
[स्नातकधर्माः]
३८७
संस्काररत्नमाला ।

 तथा--

"नखैर्नखच्छेदनवादनस्फोटनानि ष्ठीवनानि चाकारणात्" इति ।

बृहन्नारदीये--

"न संहताभ्यां पाणिभ्यां कण्डूयेताऽऽत्मनः शिरः ।
भद्रं भद्रमिति ब्रूयाद्भद्रमित्येव वादयेत् ॥
शुष्कवैरं विवादं च न कुर्यात्केनचित्सह" इति ।

 शुष्कं फलशून्यम् । एवं विवादोऽपि वर्जनीयः ।

 स्मृत्यन्तरे--

"ष्ठीवनासृक्शकृन्मूत्ररेतांस्यप्सु न निक्षिपेत् ।
पादौ प्रतापयेन्नाग्नौ न चैनमभिलङ्घयेत् ॥
जलं पिबेन्नाञ्जलिना शयानं न प्रबोधयेत् ।
नाक्षैः क्रीडेन्न धर्मघ्नैर्व्याधितैर्वा न संविशेत्" इति ॥

 एनमग्निम् । जलमिति पेयमात्रोपलक्षणम् । नाञ्जलिना पिबेदिति गौतमेन पेयविशेषानुपादानादिति कश्चित् । तन्न । सामान्यस्यापि गौतमीयस्य विशेषेण याज्ञवल्कीयेनोपसंहर्तुं शक्यत्वात् । अतो जलमेवाञ्जलिना न पेयं न तु पानमात्रमिति ।

 शयानं श्रेष्ठं न प्रबोधयेत् ।

"नैकः स्वप्याच्छूद्रगृहे श्रेयांसं न प्रबोधयेत्" इति मनूक्तेः ।

अन्यच्च--

"नेन्द्रधनुरिति परस्मै प्रब्रूयान्न पततः संचक्षीत प्लेङ्खावन्तरेण
नातिक्रामेदुद्यन्तमस्तं यन्तमादित्यं दर्शने वर्जयेत्" इति ।

 पततस्तारादीनि ज्योतींषि न संचक्षीत न कथयेत्परस्मै ।

 अन्यच्च--

"अस्तमिते स्नानं पालाशमासनं पादुके दन्तप्रक्षालनमिति
वर्जयेत्" इति ।

अन्यच्च--"विषमारोहणावरोहणानि वर्जयेत्" इति ।

 अन्यच्च--"नावं च सांशयिकीं तृणच्छेदनलोष्टविमर्दननिष्ठीवनानि चाकारणात्" इति । मज्जनमेतस्या भविष्यति किमित्येवं यद्विषय आपन्नः संशयः सा सांशयिकी । एतादृशीं नावमारोहणे वर्जयेत् ।

 अन्यच्च--"न चोदके निरीक्षेत" इति ।

 अङ्गिराः--

"भार्यया सह योऽश्नीयादुच्छिष्टं वा कदाचन ।
न तस्य दोषमिच्छन्ति नित्यमेव मनीषिणः" इति ।

 इदं च विवाहविषयं दोषाल्पत्वविषयं वा ।

"न शूद्राय मतिं दद्यान्नोच्छिष्टं न हविष्कृतम् ।
न चास्योपदिशेद्धर्मं न चास्य व्रतमादिशेत्" इति ।