पृष्ठम्:संस्काररत्नमाला (भागः १).djvu/३९६

पुटमेतत् सुपुष्टितम्
३९२
[स्नातकस्य काम्यविधयः]
भट्टगोपीनाथदीक्षितविरचिता--

अङ्गहोमे वरुणमित्यादि वा प्रसाधनीदेवीहोमान्तं व्याहृतिहोमान्तं वाऽन्वाधानोत्कीर्तनानुसारेण कृत्वा सैध्रकी(क)समिदभ्याधानान्ते पूर्ववत्प्रधानाहुतिं हुत्वा स्विष्टकृदादि, इमं मे वरुणेत्यादि वा कर्मशेषं समापयेत् । न त्रिवृदन्नहोमः । न वाऽत्राऽऽघारवत्तन्त्रम् ।

अथाऽऽग्निहोत्रिकतन्त्रेण प्रयोगः ।

 उल्लेखनादिविधिना केवलेन धर्मसूत्रोक्तेन विधिनैव वा स्थण्डिलसंस्कारं विधाय लौकिकाग्निं तत्र प्रतिष्ठाप्य प्रज्वाल्य ध्यात्वाऽग्निं परिस्तीर्योत्तरेणाग्निं दर्भान्संस्तीर्य तेषु स्रुक्स्रुवौ[१] वा फलकस्रुवौ वाऽऽज्यस्थालीं प्रोक्षणीपात्रमुपवेषं संमार्गदर्भानवज्वलनदर्भानाज्यं सैध्रकीं प्रादेशमात्रीं समिधं चाऽऽसाद्य पवित्रकरणादि पवित्रे अग्नावाधायेत्यन्तं कृत्वाऽग्निं तूष्णीं परिषिच्य स्रुचि दर्व्यां फलके वा चतुर्वारमाज्यं सूत्रेण गृहीत्वा सैध्रकीं समिधमाधाय, आवर्तन वर्तयेत्यस्य सोम इन्द्रः पङ्क्तिः । अनपक्रमणीयत्वसिद्ध्यर्थहोमे विनियोगः । 'ॐ आवर्तन वर्तय० रावर्तया पुनः स्वाहा' इति जुहोति । पुनः सकृद्गृहीत्वा 'ॐ अग्नये स्विष्टकृते स्वाहा' इति जुहोति । अग्नये स्विष्ट० ।

 ततः स्थालीस्थमाज्यं पात्रान्तरे गृहीत्वाऽग्निहोत्रवत्त्रिः प्राश्य होमसाधनं दर्भैः प्रक्षालयति । ततः परिस्तरणानि विसृज्य विष्णुं संस्मरेत् ।

अथ दारगुप्तिः ।

 जारी[२] दारगुप्तिकर्म करिष्य इति संकल्प्य जारी स्थूला[३](ल)दृढा[४]चूर्णानि कारयित्वा तान्यादाय 'ॐ इन्द्राय यास्यशेफमलिकमन्येभ्यः पुरुषेभ्योऽन्यत्र मत्' इति मन्त्रेण सुप्ताया व्यभिचारिण्या योन्यामुपवपेत् । देशान्तरे जिगमिषुणैतत्कर्तव्यम् । देशान्तरादागत्य बभ्रुमूत्रेण योनिं प्रक्षालयेत् । उपगमनसमर्था योनिर्भवतीत्युपदिशन्त्याचार्याः । जारोऽस्यास्तीति जारी । दारगुप्तिर्दारेषु स्वस्त्रियां परपुरुषसंभवशुक्रासंभवरूपा गुप्तिस्तदर्थम् । दृढा गौलिकाख्यसरीसृपविशेषस्य नाम । या शतचरणा नाम । स्थूला(ल)दृढेत्यत्र स्थूला(ल)ढारिकेत्यापस्तम्बपाठः । सोऽप्येतदर्थक एव । सा च शतचरणा द्विविधा । ग्राम्याऽऽरण्या च । तयोरारण्या स्थूला ग्राम्या तु तन्वी । तन्व्या निवृत्त्यर्थं स्थूलेति विशेषणम् । चूर्णानीति बहुवचनाद्बह्व्यः । तासामश्मादिना महता प्रहारेण मार्यमा


  1. क. ख. वौ दर्वीस्रुवौ वा ।
  2. ग. घ. ङ. री, आचम्य प्राणानायम्य दा ।
  3. क. ख. लाढारिकाचू । ग. लादृढचू ।
  4. ङ. ढाश्चूर्णा ।