पृष्ठम्:संस्काररत्नमाला (भागः १).djvu/४३२

पुटमेतत् सुपुष्टितम्
४२८
भट्टगोपीनाथदीक्षितविरचिता-- [स्मृत्युक्तो गोत्रप्रवरनिर्णयः]
(कात्यायनलौगाक्षिमतानुसारिगोत्रप्रवरनिर्णयः)
 

या[१]ज्ञिया जाबालि[२]र्बाहुमित्रायणा आपिशलयो वैश्वपुरयो लोहितायना उष्ट्राक्षा मालायनाः शारद्वतायना रजतवा[३]हा वत्सा वा[४]त्सायनाः.।

एतावन्तो बौधायनोक्ताः ।

अथ कात्यायनलौगाक्ष्युक्ताः ।

 ना[५]लायना वागायना अनुमातकयो जैह्मतयो जीवन्तयः काम्बलोदरयो वैहायना रेखायनयः पा[६]र्षतयः पार्णिलय उच्चयमानाः सात्यकर्णयः कालाकयस्तालकेशिन ऋतभागा आर्तभागा आ[७]जीहिता आतिथयः स्थौमाङ्गिरयः स्थौलाः सौरवा बर्हिषो देवमतयो गार्ग्यायणा गेह्यायना गोष्ठायना वैशम्पायना गा[८]लवाः सांकृतयो वाणकेया ऐतिकायना भ्राष्ट्रेया भा[९]स्त्रेया लाक्षेया लाकुचयो लालाटय आवय आङ्गावयः सै[१०]ष्पिकयः सात्यकायना नैकर्षयः शाकल्याः पाकानुम[११]तयः कनि[१२]ष्णयो जैह्माशिनय आश्मक्रमाः कौचहस्तय आनुलोमिनः क्रौञ्चा[१३]श्चेक्षाः क्रौञ्चाक्षयः सौरध्वजयो वा[१४]ध्यात्केया निरीणयो वासयः सादनाः स्यो[१५]याः स्यन्दनयः कटेरणयो लवेरणयो यौगोलयो मा[१६]ध्योदा मात्स्या ना[१७]डायना वैरायणा वैन्या रौहित्यायनिः कृपानीलुः सावर्णिः पिकस्वरो विष्णुस्तौलकेशिर्जहिनो वीतिनः फेनयास्तलिनः शिखापत्तिर्जलधिः सेनाजित्कृत्स्नः पैङ्गलायनिर्दिवःपतिर्ऋषभः सुतः पलतः पलवः कोपियज्ञो मित्रयज्ञ आमिलायना हापत्तिर्वैकर्णिनिर्भाल्लकायनिर्लाक्ष्मणः शाल्यायनिर्माल्यायनिः कौटलिः सौक्तिः कोटरः साक्षी सान्द्रमणिर्नैकजिह्वो जिह्वाशून्यः केललेटिर्हिकश्वरिः सा[१८]रध्वजिर्नैमिश्यो लोष्टाक्षिर्गरवेणिः पौ[१९]र्णसैगन्धिः काशकृ[२०]द्विलभृत्सौमदायनाः स्वा[२१]नुमतयो मण्डचित्राः शौक्रायणास्त्वाष्ट्रेयाः को[२२]वहुण्डयः शौनायनाः शा[२३]कपौ[२४]णयो व्रीहिमतयो मायामती राध्रेवकिः कोशनो[२५] मौद्गल्यः का[२६]रवचः सांतपनायना गेह्वि



  1. ख. यज्ञिया ।
  2. ड. लिर्बहु ।
  3. ड. वा व ।
  4. ड. वत्स्यायनाः ।
  5. ड. नलायना ।
  6. ड. पार्षित ।
  7. ड. अजिहीता ।
  8. ङ. गालवः ।
  9. ग. ड. भ्रास्त्रेयाः ।
  10. ख. सौष्णिक । ग. सैष्यक । ड. सौष्पिक ।
  11. ड. तयो जैक ।
  12. ग. निष्ठयो ।
  13. ड. ञ्चाश्चैक्षाः ।
  14. क. वात्यात्के । ग. बाध्यात्केयाः ।
  15. ड. स्योपाः ।
  16. ड. मघोदाः ।
  17. ड. नारा ।
  18. क. रब्ध्वजि । ख. रब्धजि । ग. रवध्व ।
  19. ड. पर्णसौसधिः ।
  20. ग. ड. कृद्बिल ।
  21. ङ. स्वातुम ।
  22. ड. कोबहु ।
  23. ग. शाखपौ ।
  24. ड. पौणेयो ।
  25. ड. नो माद्ग ।
  26. ख. वरवचः । ग. वरववचः ।