पृष्ठम्:संस्काररत्नमाला (भागः १).djvu/४३४

पुटमेतत् सुपुष्टितम्
४३०
भट्टगोपीनाथदीक्षितविरचिता-- [विवाहः]
(गोत्रप्रवरनिर्णयः, भृगवः(१))
 

गपिः सौरिर्ज्वरिभागा[१]न्तपः[२] सानुस्वयो मादायनाः शालंकायनास्तार्काः प्रावरेयाः शार्कराक्षिः कौटिल्यो विलेभि[३]र्वाह्वियो हालेयो दीर्घ[४]चित्ताः ।

इति वीतहव्याः ।

 [५]स्का इति केचित् । एतेषां त्रयः, भार्गववैतहव्यसावेदसेति ।


अथाऽऽर्ष्टिषेणाः ।

 आर्ष्टिषेणा नैर्ऋ[६]थयो ग्राम्यायणयः कार्णायनाश्चान्द्रायणाः पौटकलायनाः सिद्धाः सुमनायना गौराभिर्मृट्वङ्गीयो मार्गपथो नैकर्षिराषस्तम्बिर्वाल्मिः कार्दमायनिर्गार्लभिरनूपो वदायनिः कविराश्वभिः ।

इत्यार्ष्टिषेणाः ।

 तेषां पञ्च प्रवराः।

 भार्गवच्यावनाप्नवा[७]नार्ष्टिषेणानृपेति । त्रयो वा, भार्गवार्ष्टिषेणानूपेति । केचिदेष्वपि जमदग्नेः सत्तयाऽनुवृत्तिमाश्रित्य जामदग्न्यत्वमाहुः । तत्स्मृत्यर्थसारादिविरुद्धम् । पञ्चावत्तिता चैषामजामदग्न्यत्वेऽपि वाचनिकी । "वत्सा बिदा आर्ष्टिषेणाः" इत्युक्त्वा "एते पञ्चावत्तिनः" इति बौधायनवचनात् । अविवाहो वत्सबिदाभ्यां स[८]हाऽऽर्ष्टिषेणानां पाक्षिकत्रिप्रवरसाम्यात् ।

 वात्स्यानां त्रयः । भार्गवच्यावनाप्नवानेति । वत्सपुरोध[९]सोः पञ्च, भार्गवच्यावनाप्नवानवात्सपौरोधसेति । वैजवनिमथितयोः पञ्च, भार्गवच्यावनाप्नवानबैजव[१०]नमथितेति । एतेऽपि क्वचित् । एतेषां परस्परं पूर्वोक्तैश्चाविवाहः, प्रवरसाम्यात् ।


अथ वाघ्र्यश्वाः ।

 वाघ्र्यश्वा रैष्ठ्या[११]नाः सा[१२]पिण्डिनाः सुरभिनेया माल्या महावाल्यास्तार्क्ष्यायणाः कैतवायनाः खालायनाः शाकटायना मैत्रेयाः सा[१३]चर्या द्रौणायना रौ[१४]क्थायना अ[१५]पिशला[१६] आटिकायना हंसजिह्वा रौप्या[१७]यणः[१८] सात्यण्डिनः



  1. ङ. र्भागत ।
  2. ङ. पः स्वानुस्वपो ।
  3. ग. भिर्बाहेयो । ङ. भिर्बह्वेयो ।
  4. ङ. दीर्घचित्तः ।
  5. ग. यास्कः ।
  6. ख. ग. र्ऋषयो ।
  7. ड. वार्ष्टि ।
  8. ख. ङ. सह पा ।
  9. ख. ङ. धसयोः प ।
  10. क. नमाथि ।
  11. क. रेष्ट्याना. ।
  12. ड. सापिण्डानाः ।
  13. क. साचार्या ।
  14. ङ रास्थाय ।
  15. ङ. आपिशलाः ।
  16. क. पुस्तकेऽत्र "आपिच्छला." इत्यपि बहिर्लिखितः पाठः ।
  17. ड. यणा सा ।
  18. ख. सासा ।