पृष्ठम्:संस्काररत्नमाला (भागः १).djvu/४४२

पुटमेतत् सुपुष्टितम्
४३८
भट्टगोपीनाथदीक्षितविरचिता-- [विवाहः]
(गोत्रप्रवरनिर्णयः, अत्रयः(४))
 

 तेषां त्रयः । आङ्गिरसभाार्म्याश्वमौद्गल्येति, तार्क्ष्यभार्म्याश्वमौद्गल्येति वा । आङ्गिरसतार्क्ष्यमौद्गल्येति वा । एषां केवलाङ्गिरसां स्वं स्वं गणं हित्वा परस्परं पूर्वैरङ्गिरोभिश्च विवाह एव सगोत्रत्वाभावाद्द्वित्रि(त्र)प्रवरसाम्याभावाच्च । हरितकुत्सयोस्त्वविवाहः पाक्षिकद्विप्रवरसाम्याभावात् । हरितकुत्सपिङ्गशङ्खदर्भभैमगवानामित्याश्वलायनेन सर्वप्रवरसाम्योक्तेश्च ।

मण्डनः--

"भरद्वाजात्पुराऽन्योन्यं न विवाहोऽङ्गिरोगणे ।
आश्वलायनपाठे तु गौतमेषु स्थिता अपि ॥
विवाहं गौतमैः कुर्युः पृषदश्वर्क्षवंशजाः ।
बहुपाठानुसारेण भरद्वाजा हि ते स्मृताः ॥
प्लक्षाः स्युः पृषदश्वाः स्यू रथीतरसगोत्रिणः ।
उशिजा वामदेवाश्च तथा दीर्घतमादयः ॥
गौतमा एव विज्ञेया उपवर्षादिपाठतः ।
व्रीयते यैर्भरद्वाजो नोद्वहन्ति मिथश्च ते ॥
कपिलोऽपि भरद्वाजो व्याडिवासिष्ठवाक्यतः ।
भरद्वाजप्रवरणे केचिदाहुः कपी पृथक् ॥
भरद्वाजोऽस्ति गर्गेष्वप्यापस्तम्बादिपाठतः ।
विश्वामित्रैर्भरद्वाजैर्नोद्वाहः शृङ्गशैशिरैः ॥
अन्येऽपि ये द्विगोत्रोत्थास्तेऽपि ताभ्यां न कुर्वते ।
नान्योन्यं हरितः कुत्सः सर्वैरन्यैर्यथारुचि ॥
शिष्टास्त्वङ्गिरसः स्वं स्वं गणं हित्वा परावरैः ।
सर्वैरुद्वाहमर्हन्ति गोत्रप्रवरभेदतः" इति ॥

इति केवलाङ्गिरसः ।

अथात्रयः ।(४)

 ते[१] च चत्वारः--अत्रयो गविष्ठिरा वाद्भुतका मुद्गलाश्च ।

 अत्रयो भूरयश्छा[२]न्दयश्छान्दोगेयाः पौष्पिका मोहलयः सौपालगलाश्छागलास्तृणबिन्दवो भार्गतयो मा[३]लरुचो व्यालयः सां[४]वव्या[५]नयः का[६]मार्यानयो दाक्षायणः स्तैदेहा गाथितपा औद्दालकयो द्रोणभावा गौरिग्रीवयो गाविष्ठिराः शैशुपालाः कृष्णात्रेया गौरात्रेया ऋ[७]क्षात्रेया नीलात्रेयाः श्वेतात्रेयाः श्यामात्रेया



  1. क. ख. ग. ते चत्वा ।
  2. ड. श्छाङ्गेयाः ।
  3. ड. मालरूचो ।
  4. ख. वव्ययः ।
  5. ङ. व्यायनः का ।
  6. कामर्या ।
  7. ख. साक्षात्रेयाः ।