पृष्ठम्:संस्काररत्नमाला (भागः १).djvu/४५८

पुटमेतत् सुपुष्टितम्
४५४
भट्टगोपीनाथदीक्षितविरचिता-- [दत्तकसापिण्ड्यनिर्णयः]
(दत्तकस्याऽऽशौचनिर्णयः)
 

 यादृशस्य दत्तकस्य यथा सापिण्ड्यमुक्तं तत्संततेरपि तथैव तद्बोध्यम् । अत एव यन्मदनपारिजातेऽप्युक्तं दत्तपुत्र्याः सुतस्य मातुः प्रतिग्रहीतृपितृमातृकुले त्रिपुरुषं सापिण्ड्यम् । दत्तपुत्रसुतस्य[१] स्वजनककुले पञ्चपुरुषमिति, तदपि पूर्वोक्तरीत्या दत्तकविशेषसंततिविषयत्वेन व्याख्येयम् ।

इति कौस्तुभोक्तदत्तकसापिण्ड्यनिर्णयः ।


अथ प्रसङ्गाद्दत्तकस्याऽऽशौचनिर्णयः ।

 दत्तकपुत्रस्य जन्ममरणयोः पूर्वापरपित्रोस्त्रिरात्रं सपिण्डानामेकाहम् [आशौचम्] । यद्यसपिण्डः पुत्रीकृतः--

"बैजिकादभिसंबन्धादनुरुन्ध्यादघं त्र्यहम्" इति वचनात् ,
"परपूर्वासु भार्यासु पुत्रेषु कृतकेषु च ।
भर्तृमात्रोस्त्रिरात्रं स्यादेकाहस्तु सपिण्डगः" ॥

 इति माधवीये हा[२]रीतवचनाच्च । तादृशेन दत्तकेन पित्रादिमरणे त्रिरात्रं कार्यम्--

"दत्तकश्च स्वयं दत्तः कृत्रिमः क्रीत एव च ।
सूतके मृतके चैव त्र्यहाशौचस्य भागिनः" ॥

 इति शुद्धितत्त्वे ब्राह्मवचनात् ।

 सपिण्डस्य पुत्रीकरणे तु सपिण्डमरणादिनिमित्तं दत्तकस्य तन्मरणादिनिमित्तं सपिण्डानां दशरात्रमेव निर्विवादम् । सापिण्ड्यं च पूर्वोक्तरीत्या व्यवस्थितमाशौचहेतुः ।

 दत्तकपुत्रस्य जननमरणयोः पूर्वापरपित्रोस्त्रिरात्रं सपिण्डानामेकाहमिति कौस्तुभीयवाक्यस्यायमर्थः । दत्तकपुत्रस्येत्यत्र संस्कारानन्तरं गृहीतस्य दत्तकस्य पुत्रो दत्तकपुत्र इति तत्पुरुषेण पूर्वापरपित्रोर्जननाशौचस्य संशयनिवृत्तिर्भवतीत्यर्थः ।

 तथाऽऽह मरीचिः--

"सूतके मृतके चैव त्रिरात्रं परपूर्वयोः ।
एकाहस्तु सपिण्डानां त्रिरात्रं यत्र वै पितुः" इति ॥

 यदा तु पितुस्त्रिरात्रं तदा सपिण्डानामेकाह[३] इत्यर्थः ।



  1. ड. स्य ज ।
  2. ड. हारित ।
  3. ड. हमित्य ।