पृष्ठम्:संस्काररत्नमाला (भागः १).djvu/४६५

पुटमेतत् सुपुष्टितम्
[विवाहः]
४६१
संस्काररत्नमाला
( विवाहे तिथयः )
 

 सर्व ऋतवो विवाहस्येत्यापस्तम्बसूत्रव्याख्यावसरे सुदर्शनेनापि पूर्वपक्षनियमाभाव उक्तः ।

 तिथय उक्ता[१] भरद्वाजेन--

"प्रतिपद्दुःखजननी द्वितीया प्रीतिवर्धिनी ।
सौभाग्यदा तृतीया स्याच्चतुर्थी चार्थनाशिनी ॥
पञ्चम्यां सुखवित्तानि षष्ठी वि[२]घ्नप्रदायिनी ।
विद्याशीलसुखाप्तिः स्यात्सप्तम्यामफलाऽष्टमी ॥
नवमी शोकफलदा आनन्दो दशमीदिने ।
सुखदैकादशी ज्ञेया सफला द्वादशी स्मृता ॥
मानपुत्रौ त्रयोदश्यां चतुर्दश्यां तु दुःखदः ।

 विवाह इति शेषः ।

फलं बहुविधं पञ्चदश्यां चैव विशेषतः" इति ।

 पञ्चदशी पूर्णिमा ।

"विवाहमारभ्य चतुर्थिमध्ये श्राद्धं दिनं दर्शदिनं यदि स्यात् ।
वैधव्यमाप्नोति तदाऽऽशु कन्या जीवेत्पतिश्चेदनपत्यता स्यात्" ॥

 इति ज्योतिर्निबन्धवचनादमाया विवाहदिवसान्तर्भावनिषेधे सिद्धे सुतरां तत्र विवाहनिषेधस्यापि सिद्धेः । चतुर्थीशब्दस्य हृस्वत्वमार्षम् । श्राद्धं तद्युक्तं दिनमिति विवाहमध्ये श्राद्धस्यैव निषेधो न तु तद्रहिततत्तिथिमात्रस्य ।

 अन्यथा--"वृत्ते विवाहे परतस्तु कुर्याच्छ्राद्धं स्वधाभिर्न तु दूषयेत्तम्" ।

 इति शास्त्रस्य निर्विषयत्वापत्तेः[३] । तं विवाहविधिम् । दर्शदिनमिति स्वरूपेण तिथिनिषेधः । तथा[४] सत्येव पृथगुपादानस्य सार्थक्यात् । अयमेव विषय उपनयनादिष्वपि ज्ञेयः "ये वा भद्रं दूषयन्ति स्वधाभिः" इति श्रुतौ सामान्यत उक्तेः । एतत्सर्वमतिसंकटे ज्ञेयम् ।

 ज्योतिर्निबन्धे प्रयोगचिन्तामणौ च लल्लः--

"अत्रापि कृष्णपक्षस्य दशमीमविवाहिकाम् ।
वदन्त्यन्ये तु दशमीमुभयोरविवाहिकाम्" इति ॥

 अत्राप्युक्तासु तिथिष्वपि । अविवाहिकां विवाहानर्हाम् । उभयोः पक्षयोः । विहितप्रतिषिद्धत्वाद्दशम्या विकल्पः ।



  1. ड. क्ता भार ।
  2. ड. वित्तप्र ।
  3. ख. ग. ड. त्तेः । द ।
  4. ड. था च स ।