पृष्ठम्:संस्काररत्नमाला (भागः १).djvu/४६८

पुटमेतत् सुपुष्टितम्
४६४
भट्टगोपीनाथदीक्षितविरचिता-- [विवाहः]
( विवाहविहितवासराः, ग्रहबलं च )
 

 वासरादि ज्योतिर्निबन्धे--

"गुरुशुक्रेन्दुपुत्राणां दिनेषु परिणीयते ।
या कन्या सा भवेन्नित्यं भर्तुश्चित्तानुवर्तिनी ।
अर्कार्किभौमवाराणां दिनेषु कलहप्रिया ।
सापत्न्यं समवाप्नोति तुषारकरवासरे ।
क्षीणेन्दुः फलनाशाय स्त्रीविनाशाय भार्गवः ।
जीवः पुरुषनाशाय यदि पाणिग्रहो भवेत्" इति ।

 जीवभार्गवावपि क्षीणौ निषिद्धौ परिज्ञेयौ । अत्र दिनष्वित्यभिधानाद्रात्रावभ्यनुज्ञा गम्यते ।

 तथा च स्मरन्ति--"न वारदोषाः प्रभवन्ति रात्रौ" इति मदनपारिजाते ।

 निर्णयामृते स्मृत्यन्तरे--

"शनैश्चरदिने प्राप्ते यदा रिक्ता तिथिर्भवेत् ।
तस्मिन्विवाहिता कन्या पतिसंततिवर्धिनी" इति ।

 नृसिंहः--

"बुधशुक्रेन्दुजीवानां वारेषु शुभदं भवेत् ।
शुभानामंशकं श्रेष्ठं वर्गादि च विवाहके" इति ॥

 ज्योतिर्निबन्धे गर्गः--

"स्त्रीणां गुरुबलं श्रेष्ठं पुरुषाणां रवेर्बलम् ।
तयोश्चन्द्रबलं श्रेष्ठमिति गर्गेण भाषितम् ॥
जन्मत्रिदशमारिस्थः पूजया शुभदो गुरुः ।
विवाहेऽथ चतुर्थाष्टद्वादशस्थो मृतिप्रदः" इति ॥

 ज्योतिर्निबन्धे--

"विवाहे गर्भसंस्कारे स्त्रीणां विधुबलं भवेत् ।
इतरत्र तु भर्तुः स्यादिति विद्वत्प्रभाषितम्" इति ॥

 मुहूर्तचिन्तामणावप्येवम् ।

 ज्यो[१]तिःसागरे--

"कन्याचापे तथा सिंहे कर्के शुक्रो यदा भवेत् ।
न दोषः षष्ठशुक्रस्य पाणिग्रहे शुभावहः" इति ।



  1. ख. ड. ज्योतिर्निब ।