पृष्ठम्:संस्काररत्नमाला (भागः १).djvu/४७५

पुटमेतत् सुपुष्टितम्
[विवाहे कालनिर्णयः]
४७१
संस्काररत्नमाला
( चन्द्रसूर्ययोर्ग्रहणशुद्धिः )
 

वह्निं परित्यजेद्भौमगृहारम्भदिनेषु तु ।
राजानं स्वामिसेवेन्दुमन्दद्युषु परित्यजेत् ॥
धराजगुरुयात्रासु चोरं तु परिवर्जयेत् ।
रोगं परित्यजेदर्के रात्रौ मौञ्जीनिबन्धने ॥
मृत्युः सर्वत्र वर्ज्यः स्यादिति केचिन्मनीषिणः ।
वर्तमाना तिथिर्लग्नं हर्म्ययात्राव्रतेषु तु ॥
अन्यत्रेता तिथिर्लग्नं मेषादीन्यपि केचन ।
बलिष्ठं यदि लग्नं स्यात्तदैतद्दोषकृन्न हि" इति ॥

 एतत्पञ्चकम् । ([१]बलं तु लघुजातके--)

"अधिपयुतो दृष्टो वा बुधजीवनिरीक्षितश्च यो राशिः ।
स भवति बलवान्यदा युक्तो दृष्टोऽपि वा शेषैः" इति ।

 अथ विस्तरेण चन्द्रसूर्ययोर्ग्रहणशुद्धिः कम्पादिप्रयुक्ता शुद्धिश्च विचार्यते ।

 तत्र ग्रस्तेऽस्ते ग्रहणात्पूर्वं दिनत्रयं वर्ज्यम् । ग्रस्तेऽभ्युदिते तु ग्रहणात्परतो दिनत्रयं वर्ज्यम् । ग्रस्तास्तग्रस्तोदययोरभावेऽपि चन्द्रसूर्ययोः खण्डग्रासे पूर्वं त्रिदिनं पश्चात्त्रिदिनं च मिलित्वैकैकस्मिन्स्थले षड्दिनानि वर्ज्यानि । एतस्मिन्नेव विषये संपूर्णग्रासे तु पूर्वं सप्त दिनानि परस्ताच्च सप्त दिनानीति मिलित्वा चतुर्दश दिनानि वर्ज्यानि ।

 तथा च ज्योतिःसंग्रहे बृहस्पतिः--

"ग्रस्तास्ते त्रिदिनं पूर्वं पश्चाद्गस्तोदये तथा ।
खण्डग्रासे त्रित्रिदिनं निःशेषे सप्त सप्त च" इति ।



  1. धनश्चिह्नान्तर्गतग्रन्थस्थाने ग. ड. पुस्तकयोर्विद्यमानो ग्रन्थो यथा--"प्रकारान्तरेण पञ्चकं ज्योतिर्माधवीये--"तिथिवारं च नक्षत्रं लग्न ध्रुवकमिश्रितम् । नवभिस्तु हरेद्भागं शेषं पञ्चकपञ्चकम्" इति । तिथयोऽत्र पक्षद्वयेऽपि तत्तत्प्रतिपदादय एव ग्राह्याः । न तु शुक्लप्रतिपदादय इत्यभियुक्ता ज्योतिर्विदः । नक्षत्राण्यश्विन्यादीनि । मेषादि लग्नम् । ध्रुवा एव ध्रुवकाः । स्वार्थे कप्रत्ययः । तत्र ध्रुवा उक्तास्तत्रैव--" त्रीण्यग्निवेदषट्सप्तऋतुबाणाग्निलोचनाः । इन्द्रियाष्टर्षयो ज्ञेया मेषादीनां ध्रुवाः क्रमात् " इति । आग्निस्त्रयः । वेदाश्चत्वारः । ऋतवः षट् । बाणाः पञ्च । लोचने द्वौ । इन्द्रियाणि पञ्च । ऋषयः सप्त । ध्रुवकमिश्रितं ध्रुवकसंयोजितम् । इदं लग्नविशेषणम् । शेषमेकद्व्यादिशेषं मृत्युवह्न्यादिपञ्चकं भवेदित्यर्थः । अत्रापि संकटे प्रकारान्तरमुक्तं तत्रैव--"दश राज्ञि तस्करेऽष्टौ मृत्यौ चत्वार ईरिताः । रोगे पञ्चदश प्रोक्ता वह्नौ द्वादश कीर्तिताः । एतैर्योगे पुनश्चैकादिशेषे सर्वथा त्यजेत्" इति । राजपञ्चके पूर्वोक्तप्रकारेणाऽऽगतेऽपि दशाङ्का योजनीयाः । योजनायां सत्यामपि पुनरपि पञ्चकमागतं चेत्सर्वथा त्यजेदित्यर्थः । एवं तस्करेऽष्टावित्यादिषु ज्ञेयम् । एतस्याप्यसंभवेऽतिसंकटे दानमुक्त गालवसंहितायाम्--"अग्नौ चाऽऽज्यं चोरसंज्ञे सुवर्णं रोगे ताम्र पार्थिवे रौप्यदानम् । तैल देयं नैधने पञ्चके तु शुभ कुर्यात्कर्म चास्मिन्न दोषः" इति । लघुजातक एतदपवाद उक्तः" इति ।