पृष्ठम्:संस्काररत्नमाला (भागः १).djvu/५

पुटमेतत् सुपुष्टितम्

ॐ तत्सद्ब्रह्मणे नमः ।

भट्टगोपीनाथदीक्षितविरचिता

संस्काररत्नमाला ।


तत्र प्रथमं प्रकरणम् ।

मङ्गलाचरणम् ।

वात्सल्यात्पितरौ कपोलयुगुलं स्वस्याऽऽगतौ चुम्बितुं
दृष्ट्वाऽऽकुञ्चितमास्यपद्मममलं सेषत्स्मितं सत्वरम् ।
अन्योन्यं शिवयोस्ततः सुवदने युक्ते अभूतां तयो-
रित्थं येन विनोदितौ स भगवान्बालो गजास्योऽवतु ॥ १ ॥

तं गजास्यं स्तुतं देवैः प्रशान्तं विद्यया युतम् ।
तंत्रयंत्रावृतं नौमि तन्वन्तं जगतां हितम् ॥ २ ॥

षट्पत्रपद्मबन्धोऽयम् ।

विनायकं सुकण्ठकं विधीशविष्णुविष्टुतं
विनाशितामितासुरं विषाणपा[१][२]पाणिकम् ।
विपांस्विभास्यभालकं विभाकरं परं सुरं
विशालदण्डदन्तिनं विभुं भजे यजे सदा ॥ ३ ॥

अष्टपत्रपद्मबन्धोऽयम् ।

नमस्तस्मै गणेशाय ज्ञानविज्ञानदायिने ।
यस्यान[३]लायते नाम विघ्नारण्यविदाहने ॥ ४ ॥
विद्यामहागणपतिं देवं व्याडीश्वरं तथा ।
योगेश्वरीं च वाग्देवीं लक्ष्मीनारायणौ गुरून् ॥ ५ ॥
सत्याषाढं मुनिश्रेष्ठं जातरूपशिरोरुहम् ।
पितरौ च नमस्कृत्य मातृदत्तं तथैव च ॥ ६ ॥
सूत्रभाष्यं च विविधाः पद्धतीः प्रेक्ष्य च स्मृतीः ।
ओकोपाह्वेन विदुषा गोपीनाथेन कौतुकात् ॥ ७ ॥
विश्वेशतुष्ट्यै विदुषां सतां संतोषकारिणी ।
संस्काररत्नमालाख्या पद्धतिः प्रवितन्यते ॥ ८॥


  1. क. पाणिपाशिनम् ।
  2. ख. शपद्मिनम् ।
  3. ख. ग. नलति वै ना ।