पृष्ठम्:संस्काररत्नमाला (भागः १).djvu/५०५

पुटमेतत् सुपुष्टितम्
[विवाहः]
५०१
संस्काररत्नमाला
( कन्यादातृनिर्णयः )
 

 मनुरपि--

"त्रीणि वर्षाण्युदीक्षेत ना[१]री ऋतुमती सती ।
ऊर्ध्वं तु कालादेतस्माद्विन्देत सदृशं पतिम् ॥
अदीयमाना भर्तारमधिगच्छेद्यदि स्वयम् ।
नैनः किंचिदवाप्नोति न च यं साऽधिगच्छति" इति ।

 अदीयमाना दात्रभावाद्दात्रुपेक्षणाच्च । सा यं भर्तारमधिगच्छति सोऽपि नैनोऽधिगच्छतीति माधवेन व्याख्यातम् ।

 यत्तु विष्णुवचनम्--

"ऋतुत्रयमपास्यैव कन्या कुर्यात्स्वयं वरम्" इति ।

 तद्गुणवद्वरलाभे वेदितव्यम् ।

 स्वयंवरणे विशेषमाह मनुः--

"अलंकारं नाऽऽददीत पितृदत्तं स्वयंवरा ।
मातृदत्तं भ्रातृदत्तं स्तेयं स्याद्यदि तं हरेत्" इति ॥

 कन्यादानफलमाह स एव--

'नाग्निहोत्रादिभिस्तत्स्याद्रक्षातो ब्राह्मणस्य वा ।
यत्कन्यां विधिवद्दत्त्वा फलमाप्नोति मानवः' इति ।

 रक्षातो रक्षणेन ।

 सालंकारकन्यादाने फलविशेषमाह संवर्तः--

'कूकुदश्चाश्वमेधी च प्राणदाता भयेषु च ।
समं यान्ति रथा एषां त्रयो वै नात्र संशयः' इति ।

 कुकुदशब्दः--'सत्कृत्यालंकृतां कन्यां यो ददाति स कूकुदः' इति कोशात्सत्कारपूर्वकालंकारयुतकन्यादातरि रूढः । कूपद इति पाठेऽप्यर्थः स एव ।

 वैवाहिकप्रदानमुक्तं स्कन्दपुराणे--

'वैवाहिकप्रदानं हि यो ददाति दयापरः ।
विमानेनार्कवर्णेन किङ्किणीजालमालिना ।
महेन्द्रभवनं याति सेव्यते ह्यप्सरोगणैः' इति ।

 वैवाहिकं विवाहोपयोगि द्रव्यवस्त्रालंकारादि । न चेदं फलश्रवणात्काम्यमेवेति वाच्यम् ।

'वैवाहिकप्रदानं यो न करोति नराधमः ।
पापीयान्स हि जायेत सर्वलोकविगर्हितः'



  1. ग. कन्या ।