पृष्ठम्:संस्काररत्नमाला (भागः १).djvu/५१६

पुटमेतत् सुपुष्टितम्
५१२
भट्टगोपीनाथदीक्षितविरचिता-- [विवाहः]
( वरलक्षणानि )
 

न । मातुश्च योनिसंबन्धेभ्य इति सत्याषाढापस्तम्बसूत्रयोश्चकारः सप्रवरपितृसपिण्डयोः समुच्चयार्थः । तेनैतयोरपि निषेधोऽस्त्येव ।

 लक्षणान्यवश्यं परीक्षणीयान्यन्यथा दोष इत्युक्तं बौधायनेन--

"वर्जयेत्सर्वथा कन्या अशुभा लक्षणैश्च याः ।
भर्तुरायुर्हरन्त्येता आलस्यादपरीक्षिताः" [ इति ] ।

इति कन्यालक्षणानि ।

अथ वरलक्षणानि ।

 तत्राऽऽपस्तम्बः-- "श्रुतवानिति" इति ।

 श्रुतमध्ययनं तेन संपन्नः । विदुष एवोक्तकर्माधिकारात् । इत्येवंभूता वरसंपत् । एवंभूताय वराय दद्यादित्यर्थ इति सुदर्शनः ।

 बौधायनः--"बन्धुशीललक्षणसंपन्नः श्रुतवानरोग इति" इति ।

 आश्वलायनः--"बुद्धिमते कन्यां प्रयच्छेत्" इति ।

 यमः--

"कुलं च शीलं च वयश्च रूपं विद्यां च वित्तं च सनाथतां च ।
एतान्गुणान्सप्त परीक्ष्य देया कन्या बुधैः शेषमचिन्तनीयम्" इति ।

 नाथशब्देन पोषकाः पित्रादय उच्यन्ते ।

 यत्तु चन्द्रिकायाम्--

"ब्राह्मणस्य कुलं ग्राह्यं न वेदाः सपदक्रमाः ।
कन्यादाने तथा श्राद्धे न विद्या तत्र कारणम्" इति ।

 तत्कन्यादानादौ ब्राह्मणस्य कुलप्राधान्यप्रतिपादनपरं न तु लक्षणान्तरनिषेधपरम् ।

 लैङ्गे--

"दातव्या श्रोत्रियायैव ब्राह्मणाय तपस्विने ।
साक्षादधीतवेदाय विधिना ब्रह्मचारिणे" इति ।

 अत्र ब्रह्मचारिण इत्यस्यायमर्थः--अस्खलितब्रह्मचर्येणैव प्रथमविवाहः कार्यः । ब्रह्मचर्ये स्खलिते यो ब्रह्मचारी स्त्रियमुपेयात्स गदर्भं पशुमालभेतेत्यादिना विहितं प्रायश्चित्तं कृत्वा कन्यामुद्वहेदिति ।

कात्यायनः--

"उन्मत्ताः पतिताश्चैव कुष्ठिषण्ढस्वगोत्रजाः ।
चक्षुःश्रोत्रविहीनाश्च तथाऽपस्मारदूषिताः ।
अवेद्याश्चैव दूरस्था मोक्षमार्गानुसारिणः ।
शूरा निवृत्ताश्चैतेभ्यो न देया कन्यका बुधैः" इति ।