पृष्ठम्:संस्काररत्नमाला (भागः १).djvu/५२

पुटमेतत् सुपुष्टितम्
४८
[अङ्कुरारोपणप्रयोगः]
भट्टगोपीनाथदीक्षितविरचिता--

दृढा, इति द्वाभ्यां दक्षिणस्यां पालिकायां निवपति । इमं म इति द्वयोर्विश्वे देवा ऋषयः । वरुणो देवता । आद्या गायत्री । अन्त्या त्रिष्टुप् । ओषधिनिवपने विनियोगः । ॐ इमं मे व० प्रमोषीः, इति द्वाभ्यां पश्चिमायां पालिकायां निवपति । सोमो धेनुमिति द्वयोर्विश्वे देवाः सोमस्त्रिष्टुप्, ओषधिनिवपने विनियोगः । ॐ सोमो धेनु शदस्मै । अषाढं युत्सु० सोम, इति द्वाभ्यामुत्तरस्यां पालिकायां निवपति । व्रीहियवादीनामलाभ एतदन्यतममेकमेव द्रव्यं पालिकासु निवपेत् ।

 ततो यथाक्रमं शुद्धाभिः सिकताभिः पालिकाः प्रच्छाद्य पञ्चगव्येन संप्रोक्ष्य, प्रणवस्य परब्रह्मर्षिः । परमात्माऽग्निर्वा देवता । दैवी गायत्री छन्दः । पालिकापिधाने विनियोगः । ॐ इति महता पात्रेणापिधाय कर्मसमाप्तिपर्यन्तं सुरक्षितं कुर्यात् । अग्निशब्दवाच्यः परमात्मा देवतेत्येवं वा प्रयोगः । समाप्ते कर्मणि देवताः संपूज्य पूर्वोक्तैरों भूर्ब्रह्माणमित्याद्यैर्मन्त्रैरावाहयामीत्यस्य स्थान उद्वासयामीत्यूहितैर्यथाक्रमं देवता उद्वास्य कर्मेश्वरायार्पयेत् ।

 एतच्च गर्भाधानादिनामकर्मान्तकर्माणि हित्वाऽन्नप्राशनादिविवाहान्तापत्यसंस्कारेष्वन्येषु च नूतनागारप्रवेशादिशुभकर्मसु कर्मारम्भदिनात्पूर्वं सप्ताहं पञ्चाहं त्र्यहमेकाहं वा कार्यम् । इदं च रात्रौ कल्याणसंज्ञके प्रथममुहूर्ते कर्तव्यम् ।

 तथा च शौनकः--

"रात्रौ मुहूर्ते कल्याणे प्रथमेऽङ्कुररोपणम्"इति ।

 कुर्यादिति शेषः ।

  रात्रावङ्कुररोपणे हेतुमप्याह स एव--

"ओषधीनां हि सर्वासां चन्द्रः प्रोक्तोऽधिदैवतम् ।
तस्मात्सर्वप्रयत्नेन रात्रावङ्कुररोपणम्" इति ।

 हिर्हेतौ । अतित्वरायां सद्यो दिवैव । "आत्यन्तिकेषु कार्येषु सयोऽह्न्यन्यङ्कुररोपणम्" इति बृहस्पत्युक्तेरिति केचित् ।

 कर्मविशेषेऽङ्कुरारोपणस्याक्रियोक्ता तेनैव--

"निषेकं गर्भसंस्कारं जातकर्म च नाम च ।
हित्वाऽङ्कुरारोपणं स्यादन्यत्र शुभकर्मसु" इति ।

 निषेको गर्भाधानम् ।

इति बौधायनसूत्रानुसारेणाङ्कुरारोपणप्रयोगः ।