पृष्ठम्:संस्काररत्नमाला (भागः १).djvu/५३२

पुटमेतत् सुपुष्टितम्
५२४
[विवाहः]
भट्टगोपीनाथदीक्षितविरचिता--
( मण्डपादि )
 

अथ मण्डपादि ।

तत्र वसिष्ठः--

"षोडशारत्निकं कुर्याच्चतुर्द्वारोपशोभितम् ।
मण्डपं तोरणैर्युक्तं तत्र वेदिं प्रकल्पयेत् ।
अष्टहस्तं तु रचयेन्मण्डपं वा द्विषट्करम्" इति ।

 द्विषट्करो द्वादशकरः ।

अन्यत्रापि--

"मङ्गलेषु च सर्वेषु मण्डपो गृहमानतः ।
कार्यः षोडशहस्तो वा न्यूनहस्तो दशावधिः ।
स्तम्भैश्चतुर्भिरेवात्र वेदिर्मध्ये प्रतिष्ठिता" इति ।

 गृहमानत इत्यस्य महति गृहे महान्मण्डपः । अल्पे न्यून इत्यर्थः । दशावधिरिति न्यूनताया अवधिः । अतो वसिष्ठोक्तोऽष्टहस्तो मण्डपोऽत्यन्तापद्विषयः । दशहस्तं तु रचयेदित्यपि कुत्रचित्पाठः । अस्मिन्पाठे संनिहितवचनविरोधाभावः स्पष्ट एव । स्तम्भैश्चतुर्भिरित्यत्र युक्तेति शेषः । इदं च वेदिविशेषणम् । इयं च वेदिर्देवकस्थापनार्था ।

 पारिजाते नारदः--

"हस्तोच्छ्रितां चतुर्हस्तैश्चतुरश्रां समन्ततः ।
स्तम्भैश्चतुर्भिः सुश्लक्ष्णां वामभागे च सद्मनि ।
समां चैव चतुर्दिक्षु सोपानैरतिशोभिताम् ।
प्रागुदक्प्रवणां रम्भास्तम्भैर्हस्तिशुकादिभिः ।
विचित्रेणाङ्कितैः कुम्भैर्विविधैस्तोरणाङ्कुरैः ।
शृङ्गारपुष्पनिकरैर्वर्णकैः समलंकृताम् ।
विप्राशीर्वचनैः पुण्यस्त्रिभिर्दीपैर्मनोरमाम् ।
वादित्रगीतनृत्याद्यैर्हृदयानन्दिनीं शुभाम् ।
एवंविधामारुरुक्षेन्मिथुनं साग्निवेदिकाम्" इति ।

अत्र प्रमाणं संस्कार्यायाः कन्यायाः ।

"कन्याहस्तैः पञ्चभिः सप्तभिर्वा कार्या वेदिः कूर्मपृष्ठोन्नता सा ।
हर्म्ये रम्ये निर्गमाद्वामभागे जायापत्योराशिषैः स्तम्भयुक्ता" इति ।

 आशिषैरिति च्छान्दसम् । एतेन वरप्रमाणस्यात्र कैश्चिद्ग्राह्यतोक्ता सा निरस्ता द्रष्टव्या । प्रागुदक्प्रवणा प्रागुदङ्निम्ना । सर्वेषां तृतीयान्तानां पदानां समलंकृतामित्यनेनान्वयः । धातुमयैः काष्ठमयैर्मार्तिकैर्वा हस्तिशुकादिभिः समः