पृष्ठम्:संस्काररत्नमाला (भागः १).djvu/६०१

पुटमेतत् सुपुष्टितम्
[विवाहः]
५९३
संस्काररत्नमाला
( मृतपत्नीकस्य द्वितीयादिषु विवाहेषु विशेषः )
 

 अधिवेदने प्रतीक्षाकालं मनुराह--

"वन्ध्याऽष्टमेऽधिवेद्याऽब्दे दशमे तु मृतप्रजा ।
एकादशे स्त्रीजननी सद्यस्त्वप्रियवादिनी" इति ॥

 संग्रहे तु--

"अप्रजां दशमे वर्षे स्त्रीप्रजां द्वादशे त्यजेत् ।
मृतप्रजां पञ्चदशे सद्यस्त्वप्रियवादिनीम्" इत्युक्तम् ॥

कात्यायनः--

"सदारोऽन्यान्पुनर्दारानुद्वोढुं कारणान्तरात् ।
यदीच्छेदग्निमान्कुर्वन्क्व होमोऽस्य विधीयते ॥
स्वाग्नावेव भवेद्धोमो लौकिके न कदाचन" इति ।

मण्डनोऽपि--

"आद्यायां विद्यमानायां द्वितीयामुद्वहेद्यदि ।
तदा वैवाहिकं कर्म कुर्यादावसथेऽग्निमान्" इति ॥

 सुदर्शनभाष्ये तु द्वितीयविवाहहोमो लौकिक इत्युक्तम् । एतच्चासंभवे, ग्रामान्तरे विवाहे गृह्याग्नेस्तत्राभावाल्लौकिकाग्नावेव विवाहहोमः ।

 मृतपत्नीकस्य द्वितीयादिविवाहे कालविशेष उक्तो ज्योतिर्निबन्धे--

"प्रमदामृतिवासरादितः पुनरुद्वाहविधिर्वरस्य च ।
विषमे परिवत्सरे शुभो यु[१]गुले चापि मृतिप्रदो भवेत्" इति ॥

 चस्त्वर्थे । अपिरेवकारार्थकः ।

 तृतीयमानुषीविवाहस्य निषेध उक्तः संग्रहे--

"तृतीयां मानुषीं चैव चतुर्थीं यः समुद्वहेत् ।
धनधान्यादिनाशः स्याद्विधवा साऽथ वा भवेत्" इति ॥

 मात्स्ये--

"पुत्रपौत्रादिसंपन्नः कुटुम्बी साग्निको नरः ।
उद्वहेइ(द्र)तिसिद्ध्यर्थं तृतीयां न कदाचन ॥
मोहादज्ञानतो वाऽपि यदि गच्छेत मानुषीम् ।
नश्यत्येव न संदेहो गर्गस्य वचनं यथा" इति ॥

 तृतीयमर्कविवाहं कृत्वैव चतुर्थादिषु मानुषीविवाहः कार्यः--

"चतुर्थादिविवाहार्थं तृतीयेऽर्कं समुद्वहेत्" इति ब्रह्मपुराणात् ।

([२]ब्राह्मे--"आदित्यदिवसे वाऽपि हस्तर्क्षे वा शनैश्चरे ।

शुभे दिने च पूर्वाह्णे कुर्यादर्कविवाहकम् ॥



७५
 
  1. ग. च. युगले ।
  2. धनुश्चिह्नान्तर्गतो ग्रन्थो नास्ति क. ख. पुस्तकयोः ।