पृष्ठम्:संस्काररत्नमाला (भागः १).djvu/६१८

पुटमेतत् सुपुष्टितम्
६१०
[औपासनहोमः]
भट्टगोपीनाथदीक्षितविरचिता--
( अवदानप्रमाणम् )
 

 एतदतिक्रमे समस्तव्याहृतिभिः प्रणवेन चाऽऽज्याहुतिर्होतव्या--

"कपालनाशने चैव ऋत्विग्द्रव्यविपर्यये ।
पवित्रनाशे वेदे च यत्किंचित्पात्रभेदने ॥
आज्याहुतिश्च होतव्या व्याहृत्या प्रणवेन च" इति ॥

 ऋत्विजां च विपर्यय इति व्याहृत्या प्रणवेन चेत्येवं पाठद्वयाङ्गीकारे द्रव्यविपर्यये समस्तव्याहृतिहोममात्रम् । व्याहृत्या प्रणवेन वेतिपाठाङ्गीकारेऽपि समस्तव्याहृतिहोम एवात्र नियतः । 'अयं च द्रव्यकर्तृनियमः समुदायसंकल्पपक्ष एव' इति प्रयोगार्णवे । प्रातर्होमे यजमाने कर्तरि नायं नियम इति केचित् ।

 होमद्रव्यस्य संस्कार उक्तो बौधायनगृह्ये--

"होमद्रव्यमवद्योत्य दर्भाग्रे प्रत्यस्य पर्यग्नि कृत्वाऽग्नेः
पश्चात्कूर्चे निदध्यात्" इति ।

 होमात्पूर्वं समिदाधानमवश्यं कर्तव्यम् । "नासमित्के जुहुयाद्यदसमित्के जुहुयादहुतमेव तद्भवति" इति श्रुतौ "नासमित्के जुहुयाद्यदसमित्के जुहुयाद्यथा ह्यजिह्वेऽन्नं दद्यात्तादृक्तत्तस्मात्समिद्वत्येव होतव्यम्" इति बौधायनगृह्ये च दोषश्रवणात् । अनन्तरमपि समिदाधानं पाक्षिकमुक्तं छन्दोगपरिशिष्टे--"उपरिष्टादपि समिन्धनमेके" इति । एक इतिवचनात्पाक्षिकत्वम् ।

 अवदानप्रमाणमुक्तं स्मृत्यर्थसारे--

"प्रस्थधान्यं चतुःषष्टेराहुतेः परिकीर्तितम् ।
तिलानां च तदर्धं तु तण्डुला व्रीहयः समाः" इति ॥

 प्रस्थपरिमितधान्यस्य चतुःषष्ट्यंश इत्यर्थः ।

 प्रस्थलक्षणं संग्रहे--

"पलं च कुडवः प्रस्थ आढको द्रोण एव च ।
धान्यमानेषु बोद्धव्याः क्रमशोऽमी चतुर्गुणाः" इति ॥

 पललक्षणमपि तत्रैव--

"पलद्वयं तु प्रसृतं मुष्टिरेकपलं स्मृतम्" इति ।

 बौधायनस्तु--

"व्रीहीणां वा यवानां वा शतमाहुतिरिष्यते" इत्याह ।

 शतसंख्यधान्यस्यैकाऽऽहुतिरित्यर्थः ।

 उत्तराहुतिस्तु किंचिदधिका कार्या श्रौतभक्तत्वादस्य ।