पृष्ठम्:संस्काररत्नमाला (भागः १).djvu/६८३

पुटमेतत् सुपुष्टितम्
[गर्भाधानप्रकरणम्]
६७५
संस्काररत्नमाला
( स्त्रीधर्माः )
 

 स्त्रीणां दोषा अप्युक्ताः पुराणे--

"अनृतं साहसं माया मूर्खत्वमतिलोभता ।
अशुचित्वं निर्दयत्वं स्त्रीणां दोषाः स्वभावजाः" इति ॥

याज्ञव[१]ल्क्यः--

"संस्कृतोपस्करा दक्षा त्दृष्टा व्ययपराङ्मुखी ।
कुर्याच्छ्वशुरयोः पादसेवनं भर्तृतत्परा ॥
स्त्रीभिर्भर्तृवचः कार्यमेष धर्मः परः स्त्रियाः ।
आ शुद्धेः संप्रतीक्ष्यो हि महापातकदूषितः" इति ॥

 महापातकादिदूषितो भर्ता यावत्पर्यन्तं शुद्धो[२] न भवति तावत्पर्यन्तं संगमार्थं भर्त्राऽऽहूताऽपि न तद्वचोऽङ्गी कुर्यादेवं भोजने, इति तात्पर्यार्थः ।

 मनुः--

"विशीलः कामवृत्तो वा गुणैर्वा परिवर्जितः ।
उपचारैः स्त्रिया साध्व्या सततं देववत्पतिः ॥

पूजनीय इति शेषः ।

नास्ति स्त्रीणां पृथग्यज्ञो न व्रतं नाप्युपोषणम् ।
शुश्रूषयति भर्तारं तेन स्वर्गे महीयते ॥
पत्यौ जीवति या नारी उपोष्य व्रतचारिणी ।
आयुष्यं हरते भर्तुर्नरकं चाधिगच्छति" इति ॥

 अयं चोपवासनिषेधो मासोपवासधारणापारणादिव्रतोपवासपरो न तु गौर्यादिव्रतकुलधर्मोपवासपर इति निबन्धकाराः । युक्तं चैतत् । अन्यथा हरितालिकादिसौभाग्यकारकव्रतकुलधर्मोपवासाचरणोच्छेदापत्तेः ।

याज्ञवल्क्यः--

"स्त्रीधर्मिणी त्रिरात्रं तु स्वमुखं नैव दर्शयेत् ।
स्ववाक्यं श्रावयेन्नापि यावत्स्नाता न शुध्यति ।
सुस्नाता भर्तृवदनमीक्षेन्नान्यस्य कस्यचित् ।
अथवा मनसि ध्यात्वा पतिं भानुं विलोकयेत् ॥
हरिद्रां कुङ्कुमं चैव सिन्दूरं कज्जलं तथा ।
कूर्पासकं च ताम्बूलं माङ्गल्याभरणं शुभम् ॥

 कूर्पासकं तालवृन्तादि ।

केशसंस्कारकबरीं करकर्णविभूषणम् ।
भर्तुरायुष्यमिच्छन्ती दूषयेन्न क्वचित्सती ॥



  1. ख. ग. ड. च. वल्क्योऽपि--सं ।
  2. ग. द्धो भ ।