पृष्ठम्:संस्काररत्नमाला (भागः १).djvu/६८५

पुटमेतत् सुपुष्टितम्
[गर्भाधानप्रकरणम्]
६७७
संस्काररत्नमाला
( स्त्रीधर्माः )
 

 अस्यार्थमाह परशुरामः--

"अट्टमन्नं शिवो वेदः शूलं विक्रय एव तु ।
केशश्च भगमित्याहुर्वेदतत्त्वार्थदर्शिनः" इति ॥

 भविष्यन्ति कलौ युग इत्यनेन निन्द्यत्वप्रदर्शने तात्पर्यम् ।

 एवं च स्त्रीभिर्व्यभिचारो वर्ज्य इति प्रकृतार्थः ।

"भर्ता देवो गुरुर्भर्ता धर्मतीर्थव्रतानि च ।
तस्मात्सर्वं परित्यज्य पतिमेकं समर्चयेत् ।
पत्यौ भुङ्क्ते(क्ते) तु या भुङ्क्ते ह्यासीना चापि चाऽऽसिते ।
विनिद्रिते विनिद्राति सा स्त्री ज्ञेया पतिव्रता ॥
आर्ताऽऽर्ते मुदिते त्दृष्टा प्रोषिते मलिना कृशा ।
नम्रीभूता या मनसा सा स्त्री ज्ञेया पतिव्रता" इति ॥

 शङ्खः--

"प्रेम्णा न त्वरितं व्रजेन्न परपुरुषं संभाषेत न हास्यं कुर्यादागु-
ल्फाद्वासः परिदध्यान्न स्तनावनावृतौ कुर्यान्न भर्तारं तद्बन्धून्वा
द्विष्यान्न गणिकाधूर्तादिभिः सहैकत्र तिष्ठेत्" इति ।

 अनावृतावनाच्छन्नौ ।

स्मृत्यन्तरे--

"भुङ्क्ते भुक्ते तु या पत्यौ तस्मिंस्तिष्ठति तिष्ठति ।
निद्रिते च विनिद्राति प्रथमं परिबुध्यते ॥
अनलंकृतमात्मानं पत्युर्नो दर्शयेत्क्वचित् ।
कार्यार्थं प्रोषिते पत्यौ स्यादलंकारवर्जिता ॥
न च तन्नाम गृह्णीयात्तस्याऽऽयुष्यविवृद्धये ।
आक्रुष्टाऽपि न चाऽऽक्रोशेत्ताडिताऽपि प्रसीदति ॥
इदं कुरु कृतं स्वामिन्मन्यतामिति वक्ति च ।

 इदं कुर्विति पत्योक्ते स्वामिन्कृतमेव मन्यतामिति या वक्ति सा पतिव्रतेत्यर्थः ।

आहूता गृहकर्माणि त्यक्त्वाऽऽगच्छति सत्वरम् ॥

 आगच्छतीति पदच्छेदः ।

पूजोपकरणं सर्वमप्सु संशोधयेत्स्वयम् ।
उदकं पत्रपुष्पादि पूजार्थं संभरेत्स्वयम् ॥
सेवेत भर्तुरुच्छिष्टं पिष्टमन्नफलादिकम् ।
महाप्रसाद इत्युक्त्वा पतिदत्तं प्रतीच्छति" इति ॥