पृष्ठम्:संस्काररत्नमाला (भागः १).djvu/६९८

पुटमेतत् सुपुष्टितम्
६९०
भट्टगोपीनाथदीक्षितविरचिता-- [गर्भाधानप्रकरणम्]
( ऋतुगमने विशेषः )
 

दीपेनाऽऽत्मतनुच्छायां भर्तुश्चोपरि चेत्त्यजेत् ।
तौ दंपती दरिद्रत्वमाप्नुवीतां विनिश्चितम्" इति ॥

 स्नाने तदुत्तरं च विशेष उक्तः स्मृतिसंग्रहे--

"कोष्णेन वारिणा स्नायात्स्नाताऽऽदौ रविमीक्षयेत् ।
ततो भर्ता प्रेक्षितव्यः कुर्यात्तेनैव भाषणम्" इति ॥

 ऋतुगमने विशेषो गृह्यसूत्रे--

"चतुर्थ्या स्नातां प्रयतवस्त्रामलंकृतां ब्राह्मणसंभाषामाचम्योपह्वयते" इति ।

 स्नातां कृतस्नानाम् । प्रयतवस्त्रां शुद्धवस्त्राम् । अलंकृतां गन्धालंकारैर्भूषिताम् । ब्राह्मणसंभाषामकौटि[१]लब्राह्मणेन सम्यग्भाषा भाषणं यस्याः सा ताम् । एतादृशीं स्त्रियमाचमनं कृत्वा समीपमाह्वयत इत्यर्थः ।

 ([२]ज्योतिर्ग्रन्थे--"ताम्बूलमादौ चर्वित्वा भार्यासङ्गं समाचरेत् " इति ।

 शौनकीये--

"एकपूगं सदा श्रेष्ठं द्विपूगं निष्फलं भवेत् ।
अतिश्रेष्ठं त्रिपूगं च अधिकं नैव दृश्यते ॥
द्वात्रिंशत्पर्णकं चैव दद्यात्सर्वमहीभुजे ।
चतुर्विंशतिपर्णं च सामन्तानामुदाहृतम् ॥
दशाष्टपर्णकं ज्ञेयं जामातॄणां विशेषतः ।
द्वादशपर्णं विदुषे ब[३]न्धूनां दशपर्णकम् ॥
अष्टपर्णं च सर्वेषां सामान्यं तुर्यपर्णकम् ।
त्रिपर्णं तु न दातव्यमेकपर्णं तथैव च ॥
षट्पर्णं तु प्रदातव्यं रिपूणां तु विशेषतः ।
एकद्वित्रिचतुष्पञ्चषड्भिः पूगैः फलं क्रमात् ॥
पर्णमूले भवेद्व्याधिः पर्णाग्रे पापसंभवः ।
चूर्णपर्णं हरत्यायुः शिरा बुद्धिविनाशिनी ॥
ऊर्ध्वाग्रं विकटं धार्यं पर्णमेकं तथैव च ।
अङ्गुष्ठचूर्णलेपं च चर्चि(र्वि)तं धनदायकम् ॥
अनिधाय मुखे पर्णं पूगं खादति यो नरः ।
सदा जन्मदरिद्री(द्रः) स्यादन्ते न स्मरते हरिम् ॥



  1. ख. ड. च. टिल्येनाकुटिल ।
  2. धनश्चिह्नान्तर्गतो ग्रन्थः क. ग. पुस्तकयोरेव ।
  3. ग. वधूनां ।