पृष्ठम्:संस्काररत्नमाला (भागः १).djvu/७०७

पुटमेतत् सुपुष्टितम्
[नागबलिः]
६९९
संस्काररत्नमाला

वित्तशाठ्यं न कुर्वीत दद्याद्वित्तानुसारतः ।
अनुज्ञां च गुरोर्लब्ध्वा संस्कुर्यात्तदनन्तरम् ॥
प्रियंगुव्रीहिगोधूमतिलपिष्टेन वैकतः ।

 एकत एतदन्यतमेनैकेन पिष्टेन वेत्यर्थः ।

कृत्वा सर्पाकृतिं तेन नवशूर्पे निधाय च ।
अनेन वक्ष्यमाणेन मन्त्रेण प्रार्थयेदहिम् ॥
एहि पूर्वं मृतः सर्प अस्मिन्पिष्टे समाविश ।
संस्कारार्थमहं भक्त्या प्रार्थयामि समाहितः ॥
वस्त्रोपवीतगन्धाद्यैरक्षतैः कुसुमादिभिः ।
कर्ता पुष्पाञ्जलिं दत्त्वा प्रणिपत्य हरेद्बहिः ॥
प्रक्षालिताङ्घ्रिपाणिस्तु ह्याचम्योपविशेद्भुवि ।
कुर्यात्संस्कारसंकल्पं प्राणायामपुरःसरम् ॥
यज्ञोपवीतिना कार्यं सर्पसंस्कारकर्म तु ।
लौकिकाग्निं प्रतिष्ठाप्य समिदाधानमाचरेत् ॥
ततोऽग्नेरग्निदिग्भागे भूमिं संप्रोक्ष्य वारिभिः ।
चितिं कृत्वाऽथ संस्तीर्य कुशैराग्नेयकाग्रकैः ॥
पर्युक्ष्याग्निं परिस्तीर्य परिषिच्य समर्चयेत् ।
कृत्वेध्माधानपर्यन्तं षट्पात्रासादनादिकम् ॥
आघारौ चक्षुषी हुत्वा सर्पिषाऽथ यथाविधि ।
सर्पं गृहीत्वा यत्नेन चितिमारोपयेत्सुधीः ॥
अपः स्पृष्ट्वा स्पृशेच्छ्रोत्रे गत्वा चाग्निसमीपतः ।
स्रुवेण जुहुयादाज्यमग्नौ व्याहृतिभिस्त्रिभिः ॥
सर्पास्ये जुहुयादाज्यं व्याहृत्या तु समस्तया ।
आज्यशेषं स्रुवेणैव सर्पदेहे निषेचयेत् ॥
समस्ताभिर्व्यात्दृतिभिः पाणिना चमसोदकैः ।
तमभ्युक्ष्याग्ने रक्षेति चितावग्निं समर्पयेत् ॥
स्रुवं तत्र निधायाथ यज्ञपात्राणि बर्हिषा ।
चितिं प्रदक्षिणं कृत्वा प्रणिपत्य क्षमापयेत् ।
उपतिष्ठेद्दह्यमानं नमोऽस्तु सर्पमन्त्रतः ॥
ज्ञानतोऽज्ञानतो वाऽपि कृतः सर्पवधो मया ।
पूर्वजन्मनि वा सर्प तत्सर्वं त्वं क्षमस्व मे ॥