पृष्ठम्:संस्काररत्नमाला (भागः १).djvu/७०८

पुटमेतत् सुपुष्टितम्
७००
भट्टगोपीनाथदीक्षितविरचिता-- [नागबलिप्रयोगः]

इति संप्रार्थ्य नागेन्द्रं स्नात्वाऽऽगत्य पुनः पुनः ।
क्षीराज्येन ततश्चाग्निं प्रोक्ष्य व्याहृतिभिस्त्रिभिः ॥
हुते सर्पे जलेनाग्निमभिषिञ्चेत्ततः परम् ।
नास्थिसंचयनं कुर्यात्स्नात्वाऽऽचम्य गृहं व्रजेत् ॥
ब्रह्मचर्यादिकं कार्यं त्रिरात्राच्छुद्धिरिष्यते ।
चतुर्थेऽहनि संप्राप्ते सचैलं स्नानमाचरेत् ॥
घृतपायसभक्ष्यैश्च द्विजानष्टौ तु भोजयेत् ।
कर्ता नामपदैर्विप्रानर्चयेद्वक्ष्यमाणकैः ॥
सर्पोऽनन्तस्तथा शेषः कपिलो नाग एव च ।
कालिकः शङ्खपालश्च भूधरश्च प्रकीर्तितः ॥
पादप्रक्षालनं कुर्यादेभिर्नामपदैः पृथक् ।
गन्धपुष्पाक्षतैर्धूपदीपाद्यैरर्चयेद्द्विजान् ॥
एवं कृते विधाने वै सर्वसंस्कारकर्मणि ।
सर्पहिंसाकृतात्पापान्मुच्यते नात्र संशयः ॥
कुष्ठव्याध्यादिभिर्मुक्तः सर्वथा भेषजं त्विदम् ।
आयुरारोग्यमैश्वर्यं प्राप्य कामानवाप्नुयात्" इति ॥

अथ प्रयोगः ।

 गुरुशुक्रास्तादिरहिते कालेऽयनद्वयेऽपि पौर्णमास्याममावास्यायां पञ्चम्यामाश्लेषायुक्तदिने वा कुर्यात् । तत्राधिकारार्थं चतुर्दशकृच्छ्रात्मकं प्रायश्चित्तं चरेत् । तस्य प्रयोगः--उक्तदिनात्पूर्वेद्युस्तदहरेव वा समस्तसंपदिति पर्षदं प्रदक्षिणीकृत्य नत्वा[१] निष्कत्रयं निष्कद्वयमेकं निष्कं वा पापतारतम्येन पर्षदग्रे निधाय, अनुमत्यादिकर्तृत्वे निष्कमर्धं तदर्धं वा शक्त्यनुसारेण निधायामुकशर्मणा मयेह जन्मनि जन्मान्तरे वा ज्ञानादज्ञानाद्वा कृतेन सर्पवधेन जनितस्य दोषस्य परिहारार्थमनुग्रहं कृत्वा प्रायश्चित्तमुपदिशन्तु भवन्त इति प्रार्थयेत् । ते चोपदिशाम इति प्रतिब्रूयुः ।

ततः कर्ता--

"सर्वे धर्मविवेत्तारो गोप्तारः सकला द्विजाः ।
मम देहस्य संशुद्धिं कुर्वन्तु द्विजसत्तमाः ॥
मया कृतं महाघोरं ज्ञातमज्ञातकिल्बिषम् ।


  1. क. ख. त्वा तदग्रे निष्कं तदर्ध वा निधाया ।