पृष्ठम्:संस्काररत्नमाला (भागः १).djvu/७२१

पुटमेतत् सुपुष्टितम्
[हरिवंशश्रवणप्रयोगः]
७१३
संस्काररत्नमाला

पत्न्या दीर्घायुर्नीरोगाक्षय्यसुगुणपुत्रप्राप्तयेऽनया पत्न्या सह हरिवंशं श्रोष्य इति संकल्पः कार्यः ।

 ततो गणेशपूजनपुण्याहादिवाचने कृत्वा हिरण्यताम्बूलपूगीफलसहितकरोऽमुकगोत्रममुकशर्माणं त्वां हरिवंशश्रावयितृत्वेन वृण इति वृत्वा वृतोऽस्मीति तेनोक्ते चरणक्षालनार्घ्यवस्त्रद्वयोपवीतद्वयमुद्रिकाकुण्डलाद्याभरणचन्दनाक्षतपुष्पादिभिस्तमभ्यर्च्य तद्दक्षिणकरमूले बृहत्सामेति रक्षाबन्धनं कुर्यात् ।

 ततः श्रावयित्रैवमेव दंपतीहस्तयो रक्षाबन्धनं कार्यम् । स्त्रियास्तु वामहस्ते रक्षाबन्धनम् ।

 ततः प्रतिदिनं त्रायन्तामित्याद्यैरापो हि ष्ठादिभिश्च वैदिकैर्मन्त्रैः सुरास्त्वेत्याद्यैः पौराणमन्त्रैश्च सुस्नातौ स्वलंकृतौ दंपती आचम्य,--

"नमस्ते भगवन्व्यास सर्वशास्त्रार्थकोविद ।
ब्रह्मविष्णुमहेशानां मूर्ते सत्यवतीसुत" ॥

 इति व्यासं नमस्कृत्य शुचौ देश आसनयोः प्राङ्मुखावुपविश्य परमेश्वरं ध्यायन्तौ तदेकचित्तौ ब्रह्मचर्यादिनियमपूर्वकं शृणुयाताम् । वाचकोऽपि नियमपूर्वकं प्रतिदिनं नारायणं नमस्कृत्येत्यादिमङ्गलश्लोकान्पठित्वा--नारायणाय नमः, नरोत्तमाय नमः, सरस्वत्यै देव्यै नमः, व्यासाय नमः, गणपतये नमः, ब्रह्मणे नमः, विष्णवे नमः, शिवाय नमः, गुरुभ्यो नम इति नमस्कृत्य वाचयेत् । दंपती प्रतिदिनं वाचकं पुस्तकं च पूजयेताम् । ग्रन्थसमाप्तौ वाचकाय सुवर्णं क्षौमं वस्त्रं गोदानोक्तविधिना स्वलंकृतां सोपस्करां सवस्त्रां सवत्सां पयस्विनीं गां च दद्यात् ।

 ततः श्रोता विष्णुगायत्र्याऽष्टोत्तरसहस्रं घृताक्ततिलहोमं कुर्यात् ।

तस्य प्रयोगः ।

 आचम्य प्राणानायम्याग्न्यायतनोल्ले[१]पनाद्यग्निप्रतिष्ठापनान्तं कुर्यात् । अत्र बलवर्धननामाऽग्निः । ततोऽन्वाधानम् । समित्रयमादाय श्रद्ध एहीत्यादि प्राणायामान्तं कृत्वा हरिवंशश्रवणाङ्गभूतहोमकर्मणि या यक्ष्यमाणा इत्यादि व्याहृत्यन्तं प्रसाधनीदेव्यन्तं वोक्त्वा, प्रधानहोमे विष्णुं नारायणाय विद्मह इति विष्णुगायत्र्याऽष्टोत्तरसहस्रसंख्याभिर्घृताक्ततिलाहुतिभिर्यक्ष्य इत्युक्त्वा, अङ्गहोमे वरुणं द्वाभ्यामाज्याहुतिभ्यामित्यादि, अग्निं स्विष्टकृ[२]तं हुतशेषघृता



  1. ग. च. ल्लेखना ।
  2. ड. च. कृतमेकया हु ।