पृष्ठम्:संस्काररत्नमाला (भागः १).djvu/७३२

पुटमेतत् सुपुष्टितम्
७२४
भट्टगोपीनाथदीक्षितविरचिता-- [मन्त्रग्रहणकालः]

अथ कालः ।

"मन्त्रारम्भस्तु चैत्रे स्यात्समस्तपुरुषार्थदः ।
वैशाखे[१]त्नकामः स्याज्ज्येष्ठे च मरणं भवेत् ॥
आषाढे बन्धुनाशः स्यात्पूर्णार्थः श्रावणे भवेत् ।
प्रजानाशो भवेद्भाद्र आश्विने रत्नसंचयः ॥
कार्तिके मन्त्रसिद्धिः स्यान्मार्गशीर्षे तथा भवेत् ।
पौषे तु शत्रुपीडा स्यान्मा[२]घो मेधाविवर्धनः ॥
फाल्गुने सर्वकामाः स्युर्मलमासं विवर्जयेत्" इति ।

 मलमासग्रहणं क्षयमासो(सस्याप्यु)पलक्षणम् ।

"प्रतिपदि द्वितीयां तृतीयायां च वै शुचिः ।
चतुर्थ्यां वित्तनाशः स्यात्पञ्चम्यां बुद्धिवर्धनम् ॥
षष्ठ्यां ज्ञानक्षयः सौख्यं लभते सप्तमीदिने ।
अष्टम्यां बुद्धिनाशः स्यान्नवम्यां वपुषः क्षयः ॥
दशम्यां राजसौभाग्यमेकादश्यां शुचिर्भवेत् ।
द्वादश्यां सर्वसिद्धिः स्यात्त्रयोदश्यां दरिद्रता ॥
तिर्यग्योनिश्चतुर्दश्यां हानिर्मासावसानके

 मासावसानकममावास्या ।

पूर्णिमायां[३]र्मवृद्धिर्मन्त्राणां ग्रहणे स्मृताः ।

 पूर्णिमाशब्देन पूर्णिमोत्तरार्धमेव ग्राह्यं न तु पूर्वार्धम् । तस्य भद्रात्वेन सामान्यतः सर्वकर्मसु निषिद्धत्वात् ।

रविवारे भवेद्वित्तं सोमे शान्तिर्भवेत्किल ।
आयुरङ्गारको हन्ति सौन्दर्यं सौम्यवासरे
गुरुवारे भवेज्ज्ञानं शुक्रे सौभाग्यमीरितम् ।
शनैश्चरे यशोहानिरिति वाराः प्रकीर्तिताः ॥
अश्विन्योः सुखमाप्नोति भरणीषु मृतिर्भवेत् ।
कृत्तिकासु भवेदुःखी रोहिण्यां वाक्पतिर्भवेत् ॥
मृगशीर्षे सुखावाप्तिराद्रायां बन्धुनाशनम् ।
पुनर्वस्वोर्धनाढ्यः स्यात्पुष्ये शत्रुविनाशनम्



  1. क. रतिका ।
  2. ग. ङ. न्माघे मे ।
  3. ग. धनवृ ।