पृष्ठम्:संस्काररत्नमाला (भागः १).djvu/७३३

पुटमेतत् सुपुष्टितम्
[मन्त्रग्रहणकालः]
७२५
संस्काररत्नमाला

आश्लेषासु भवेन्मृत्युर्दुःखान्मुक्तिर्मघासु च ।
सौन्दर्यं पूर्वफल्गुन्योः प्राप्नोति च न संशयः ॥
ज्ञानमुत्तरफल्गुन्योर्हस्ते च धनवान्भवेत् ।
चित्रायां ज्ञानसिद्धिः स्यात्स्वात्यां शत्रुविनाशनम् ॥
विशाखयोः सुखं चानुराधास्विष्टविवर्धनम् ।
ज्येष्ठायां सुतहानिः स्यान्मूले कीर्तिविवर्धनम् ॥
पूर्वाषाढाः कीर्तिदाः स्युरुत्तरा अपि कीर्तिदाः ।
श्रवणे च भवेद्दुःखी धनिष्ठासु दरिद्रता ॥
बुद्धिः शतभिषग्भे स्यात्पूर्वा(र्व)भाद्रपदे सुखी ।
उत्तरासु भवेत्सौख्यं रेवत्यां कीर्तिवर्धनम् ॥
शुभः सिद्धिस्तथाऽऽयुष्मान्ध्रुवयोगस्ततः परम् ।
प्रीतिः सौभाग्ययोगश्च वृद्धियोगश्च हर्षणः ॥
सुकर्मा च धृतिः सिद्धो ब्रह्मा ऐन्द्रश्च शोभनः ।
वर्याणश्च शिवश्चैव मन्त्राणां ग्रहणे शुभाः ॥
मन्त्राणां ग्रहणे[१] शेषा अशुभाः परिकीर्तिताः ।
बवबालवतैतिला(ल) कौलवं वणिजं तथा ॥
करणानि शुभान्येव सर्वतन्त्रेषु भामिनि" इति ॥

 वैशम्पायनसंहितायाम्--

"मन्त्राद्यारम्भणं मेषे धनधान्यप्रदं भवेत् ।
कर्कटे सर्वसिद्धिः स्यात्कन्या लक्ष्मीप्रदा नृणाम् ॥
तुलायां सर्वसिद्धिः स्यात्सर्वलाभश्च वृश्चिके
मकरं पुत्रदं प्राहुः कुम्भो धनसमृद्धिदः ॥
इतराणि तु लग्नानि स्युरनिष्टफलानि हि ।
शुक्लपक्षे शुभा दीक्षा कृष्णेऽप्यापञ्चमीदिनात् ॥
भूतिकामैः सिते पक्षे मुक्तिकामैः सितेतरे" इति ।

 अत्र गुरुभार्गवमौढ्यं चन्द्रतारानुकूल्यं लग्नस्य ग्रहबलादिकं च विचार्यम् ।

ग्रहबलं तु--

"त्रिषडायगताः पापाः शुभाः केन्द्रत्रिकोणगाः ।
दीक्षायां तु शुभाः सर्वे रन्ध्रस्थाः सर्वनाशकाः" इति ॥

 आय एकादशस्थानम् । पापाः पापग्रहा रविभौमशनिराहुकेतुक्षीणेन्दवः



  1. ख. ग. ड. णे योगाः शुभदाः प ।