पृष्ठम्:संस्काररत्नमाला (भागः १).djvu/७३६

पुटमेतत् सुपुष्टितम्
७२८
भट्टगोपीनाथदीक्षितविरचिता-- [शोधनफलानि]
( प्रकारान्तरेण ऋणधनशोधनम् )
 

अथैतेषां फलानि ।

"सिद्धः सिध्यति कालेन साध्यः सिध्यति वा न वा ।
सुसिद्धस्तत्क्षणादेव अरिर्मूलं निकृन्तति" इति ॥

 तन्त्रराजे--

"सिद्धसिद्धो जपात्सिध्येद्द्विगुणात्सिद्धसाध्यकः ।
सिद्धः ससिद्धः संप्राप्तेः सिद्धारिर्हन्ति गोत्रजान् ।
साध्यसिद्धोऽतिसंक्लेशात्साध्यसाध्योऽतिदुःखकृत् ॥
साध्यः सुसिद्धो भजनात्साध्यारिः स्वस्त्रियं हरेत् ।
सुसिद्धसिद्धोऽर्धजपात्फलं दद्याद्यथेप्सितम् ॥
सुसिद्धसाध्यो जापाद्यैः सिद्धये स्यादतोऽन्यथा ।
सुसिद्धे च सुसिद्धस्तु पूर्वजन्मकृतश्रमः ॥
तस्मात्तं सर्वसिद्धीनां साधने योजयेन्मनुम् ।
सुसिद्धारिरशेषेण स्वकुलं मारयेद्धृवम् ॥
अरिसिद्धः सुतं हन्यादरिसाध्यस्तु कन्यकाम् ।
तत्सुसिद्धस्तु पत्नीं स्वामर्यरिः साधकापहः" इति ॥

 संप्राप्तेः प्राप्तिमात्रात् । जापाद्यैरित्याद्यशब्देन होमतर्पणब्राह्मणभोजनानि गृह्यन्ते ।

अथ प्रकारान्तरेण ऋणधनशोधनम् ।

"द्विगुणीकृत्य साध्यस्थं स्वरव्यञ्जनमण्डलम् ।
साधनाख्याजुषा तेन मेलयित्वाऽष्टभिर्हरेत् ॥
शेषः साध्यस्य राशिः स्याद्योजयेत्साधकोऽन्यथा ।
साधिकाधिकशेषस्तु ऋणी साध्यः शुभावहः ॥
शोधितो न्यूनशेषः स्याद्वर्णलक्षजपाच्छुभः" इति ।

 साध्यो मन्त्रः । तेन स्वरव्यञ्जनसमुदायेन । अन्यथेति । साधकनामगतं स्वरव्यञ्जनसमूहं द्विगुणीकृत्य साध्यगतस्वरव्यञ्जननिकरेण संमेल्याष्टभिर्हरेत् । शेषं साधकराशिं जानीयादित्यर्थः । शोधित इत्युक्तेन सिद्धारिक्रमेण शोधितोऽनुकूलो मन्त्रो यदि साधकान्न्यूनशेषः स्यात्तदा यावत्या वर्णसंख्यया न्यूनता तावल्लक्षजपादिनर्णमपाकृत्य पुरश्चरणादिकं कुर्यादित्यर्थः । यस्य मन्त्रराशिरधिकः स ऋणी ज्ञेयः । ग्राह्य एवायम् । यस्य मनराशिर्न्यूनः स धनी त्याज्योऽयम् । प्रकारान्तराणि चान्यतोऽवगन्तव्यानि ।