पृष्ठम्:संस्काररत्नमाला (भागः १).djvu/७६५

पुटमेतत् सुपुष्टितम्
[बहिर्मातृकान्यासः]
७५७
संस्काररत्नमाला

नमः । ॐ भं नमः । ॐ मं नमः । ॐ यं नमः । ॐ रं नमः । ॐ लं नमः । इति विन्यस्य मू[१]लाधारस्थे मूलाधारचक्रे चतुर्दले पूर्वादिप्रादक्षिण्येन । ॐ वं नमः । ॐ शं नमः । ॐ षं नमः । ॐ सं नमः । इति विन्यस्य भ्रूमध्यस्थ आज्ञाचक्रे द्विदले दक्षिणवामक्रमेण । ॐ हं नमः । ॐ क्षं नमः । इति विन्यस्य बहिर्मातृकान्यासं कुर्यात् ।

"पञ्चाशल्लिपिभिर्विभक्तमुखदोःषन्मध्यवक्षस्थलां
भास्वन्मौलिनिबद्धचन्द्रशकलामापीनतुङ्गस्तनीम् ।
मुद्रामक्षगुणं सुधाढ्यकलशं विद्यां च हस्ताम्बुजै-
र्बिभ्राणां विशदप्रभां त्रिनयनां वाग्देवतामाश्रये ।

 इति ध्यात्वा, ॐ नमः, शिरसि । सर्वत्राऽऽदौ तारः । आं नमः, मुखवृत्ते । इं नमः, दक्षिणनेत्रे । ईं नमः, वामनेत्रे । उं नमः, दक्षिणश्रोत्रे । ऊं नमः, वामश्रोत्रे । ऋं नमः, दक्षिणनासापुटे । ऋं नमः, वामनासापुटे । लृं नमः, दक्षिणगण्डे । लृं नमः, वामगण्डे । एं नमः, ऊर्ध्वोष्ठे । ऐं नमः, अधरोष्ठे । ओं नमः, ऊर्ध्वदन्तपङ्क्तौ । औं नमः, अधरदन्तपङ्क्तौ । अं नमः, शिरसि । अः नमः, ग्रीवायाम् । कं नमः, दक्षिणबाहुमूले । खं नमः, दक्षिणकूर्परे । गं नमः, दक्षिणमणिबन्धे । घं नमः, दक्षिणकराङ्गुलिमूलेषु । ङं नमः, दक्षिणकराङ्गुल्यग्रेषु । चं नमः, वामबाहुमूले । छं नमः, वामकूपरे । जं नमः, वाममणिबन्धे । झं नमः, वामकराङ्गुलिमूलेषु । ञं नमः, वामकराङ्गुल्यग्रेषु । टं नमः, दक्षिणपादमूले । ठं नमः, दक्षिणजानुनि । डं नमः, दक्षिणगुल्फे । ढं नमः, दक्षिणपादाङ्गुलिमूलेषु । णं नमः, दक्षिणपादाङ्गुल्यग्रेषु । तं नमः, वामपादमूले । थं नमः, वामजानुनि । दं नमः, वामगुल्फे । धं नमः, वामपादाङ्गुलिमूलेषु । नं नमः, वामपादाङ्गुल्यग्रेषु । पं नमः, दक्षिणपार्श्वे । फं नमः, वामपार्श्वे । बं नमः, पृष्ठे । भं नमः, नाभौ । मं नमः, जठरे । यं नमः, हृदि । रं नमः, दक्षिणांसे । लं नमः, ककुदि । वं नमः, वामांसे । शं नमः, हृदादिदक्षिणकराग्रान्तम् । पं नमः, हृदादिवामकराग्रान्तम् । सं नमः, हृदादिदक्षिणपादाग्रान्तम् । हं नमः, हृदादिवामपादाग्रान्तम् । ळं नमः, हृदादिगुह्यान्तम् । क्षं नमः, हृदादिमूर्धान्तम् । अङ्गुष्ठानामिकाभ्यामयं न्यासः । आचक्राय हृदयाय नमः । विचक्राय शिरसे स्वाहा । सुचक्राय शिखायै वषट् । त्रैलोक्यरक्षणचक्राय कवचाय हुम् । आसुरान्त[२]कचक्रायास्त्राय



  1. च. मूलाधारे ।
  2. क. ख. च. न्तच ।