पृष्ठम्:संस्काररत्नमाला (भागः १).djvu/७७४

पुटमेतत् सुपुष्टितम्
७६६
भट्टगोपीनाथदीक्षितविरचिता-- [संततिदा ओषध्यादिरूपा उपायाः]

उत्तमं कर्णिकामूलं पेषयित्वा पयः पिबेत् ।
सा पायसान्नं नाश्नीयात्पुत्रिणी सहसा भवेत्" इति ॥

क्षीरवृक्षाङ्कुरो वटाङ्कुरः । कर्णिका गोकर्णी ।

"नागकेशरसंयुक्तं जीरकं गोघृतेन च ।
त्रिदिनं या पिबेन्नारी सा गर्भं लभते ध्रुवम्" इति ॥

तीर्थरूपमुपायमाह पराशरः--

"महातीर्थे महायोगे महानद्यां तु संगमे ।
पलाशस्य दलैः स्नानं कुर्यात्पुत्रसुखार्थिनी" इति ॥

देवरातश्च--

"पलाशदलसाहस्रा[१]त्सावि[२]त्रेण दलं प्रति ।
स्नपयेत्सपवित्रेण एकादश्यां प्रजार्थिनी" इति ॥

([३]बौधायनगृह्येऽपि--

"अथ प्रजार्थहोमः पूर्वपक्षे पुण्ये नक्षत्रेऽमावास्यायां विषुवेऽयने वा
नदीतीरेऽश्वत्थस्य च्छायायां वा गोचर्ममात्रं चतुरश्रं स्थण्डिलं कृत्वा
ब्राह्मणानन्नेन परिविष्य पुण्याहं स्वस्त्यृद्धिमिति वाचयित्वा प्राच्यां
दिशि ब्र[४]ह्माणं प्रतिष्ठाप्य पार्श्वयोर्धातारं दक्षिणतो विधातारमुत्तरतस्तत-
स्तानर्चयेत्पूर्वं ब्रह्माणमावाहयामि प्रजापतिमावाहयामि परमेष्ठिनमावा-
हयामि हिरण्यगर्भमावाहयामीत्यावाह्य सावित्र्या पाद्यं ददाति सावित्र्या
निवेदयेत्तैरेव नामधेयैः शुक्लमन्नं ब्रह्मणे मुद्गान्नं धातुः पीतान्नं विधातु-
स्ततः सावित्र्याऽप आ[५]चमय्य प्रणवेनाष्टशतं हुत्वा[६] ब्रह्माणमुपतिष्ठते
नमो वाचे नमो वाचस्पतय इत्यग्निमुपतिष्ठते नमो ब्रह्मणे सप्तवित्सप्तजि-
ह्वश्च सप्तधाऽग्निः प्रतिष्ठितः सप्तैव[७] विश्वभूतानि को ह्यग्निः प्रतितिष्ठति
तत्त्वमसि विश्वमसि योनिरसीत्यथ स्त्रियमाहूय सावित्र्या पलाश[८]पर्णैर-
ष्टसहस्रैः स्नापयित्वा पुरुषसूक्तेन जुहुयात्तत्संपातेन मूर्ध्नि जुहुयात्प्रणवेन
नमस्कुर्यादध्वर्युं च वस्त्रकुण्डलाभ्यामलं करोति ततः सा गर्भिणी भवती-
त्याह भगवान्बौधायनः" इति ।

पार्श्वयोर्ब्रह्मणः । तान्ब्रह्मधातृविधातॄन् । धातारमावाहयामीत्येवं धातृवि



  1. ड. च. स्ना सावि ।
  2. ङ. वित्र्यै यद । च. वित्र्ययद ।
  3. धनुश्चिह्नान्तर्गतो ग्रन्थो नास्ति क. ख. पुस्तकयोः ।
  4. ङ. च. ब्राह्मणं ।
  5. ङ. आचम्य ।
  6. ग. ङ. त्वा ब्राह्मण ।
  7. ग. ङ. व द्विश्व ।
  8. ग. ङ. शभ्यर्णै ।