पृष्ठम्:संस्काररत्नमाला (भागः १).djvu/७७५

पुटमेतत् सुपुष्टितम्
[दत्तपुत्रविधानम्]
७६७
संस्काररत्नमाला

धात्रोरावाहनादि । निवेदनं नैवेद्यस्य । अष्टसहस्रैरष्टाधिकसहस्रैः । अन्यत्स्पष्टार्थम् ।)

 नीचमेहनस्य वाजीकरणमुक्तं वडवाचार्येण--

"वाजीवातिबलो येन यात्यप्रतिहतो यतः ।
तद्वाजीकरणं नाम देहस्यौजस्करं परम्" इति ॥

 तत्प्रयोगश्च तेनैवोक्तः--

"भल्लातकबृहतीफलदाडिमकल्कप्रसाधितं कुरुते ।
लिङ्गोन्मर्दनं वि(नवि)धिना कटुतैलं वाजिलिङ्गाभम्" इति ॥

 वैद्यकग्रन्थे--

" सिताश्वगन्धासिन्धूत्थच्छागक्षीरैघृतं पचेत् ।
तल्लेपान्मर्दनाल्लिङ्गवृद्धिः संजायते परा" इति ॥

 सिता शर्करा । अश्वगन्धाऽऽस्कन्दः । सिन्धूत्थं सैन्धवम् । एवमन्येऽप्युपाया वैद्यकग्रन्थपञ्चसायकादौ द्रष्टव्याः । एवमपि फलाप्राप्तौ दत्तकपुत्रस्वीकारं कुर्यात् ।

अथ दत्तपुत्रविधानम् ।

तद्विधिर्बौधायनसूत्रे--

"पुत्रप्रतिग्रहविधिं व्याख्यास्या[१]मः शुक्रशोणितसंभवो मातृ(ता)पितृनिमि-
त्तकस्तस्य प्रदानपरित्यागविक्रयेषु मातापितरौ प्रभवतो न त्वेवैकं पुत्रं दद्यात्प्रतिगृह्णीयाद्वा स हि संतानाय पूर्वेषां न स्त्री पुत्रं
दद्यात्प्रतिगृह्णीयाद्वाऽन्यत्रानुज्ञानाद्भर्तुः प्रतिग्रहीष्यन्नुपकल्पयते द्वे
वाससी द्वे कुण्डले अङ्गुलीयकं चाऽऽचार्यं च वेदपारगं कुशमयं बर्हिः
पर्णमयमिध्ममित्यथ बन्धूनाहूय मध्ये राजनि चाऽऽवेद्य परिषदि[२] चागा-
रमध्ये ब्राह्मणानन्नेन परिविष्य पुण्याह स्वस्त्यृद्धिमिति वाचयित्वाऽथ
देवयजनोल्लेखनप्रभृत्या प्रणीताभ्यः कृत्वा दातुः समक्षं गत्वा पुत्रं मे
देहीति भिक्षेत ददामीतीतर आह तं परिगृह्णाति धर्माय त्वा गृह्णामि
संतत्यै त्वा गृह्णामीत्यथैनं वस्त्राभ्यां कुण्डलाभ्यामङ्गुलीयकेन चालं-
कृत्य परिधानप्रभृत्याऽग्निमुखात्कृत्वा पक्वान्नु(())होति यस्त्वा हृदा
कीरिणा मन्यमान इति पुरोनुवाक्यामनूच्य यस्मै त्व सुकृते जातवेद
इति याज्यया जुहोत्यथ व्याहृतीर्हत्वा स्विष्टकृत्प्रभृति सिद्धमा धेनु-



  1. क. स्याम एकः शु । ग. स्याम एव शु । च. स्यामः शोणितशुक्रसं ।
  2. च. दि वाऽगा ।