पृष्ठम्:संस्काररत्नमाला (भागः १).djvu/७९३

पुटमेतत् सुपुष्टितम्
[कृच्छ्रादीनां प्रत्याम्नायाः]
७८५
संस्काररत्नमाला

 पराशरः--

"कृच्छ्रो देव्ययुतं चैव प्राणायामशतद्वयम् ।
पुण्यतीर्थेऽनार्द्रशिरःस्नानं द्वादशसंख्यया" इति ।

 अनार्द्रशिरःस्नानमिति पदच्छेदः ।

अपरार्के स्मृत्यन्तरे--

"समिद्घृतं हविर्धान्यं तिलान्वा मारुताशनः ।
हुत्वा द्वादशसाहस्रं गायत्र्या कृच्छ्रमाप्नुयात् ॥
द्वादशैव सहस्राणि जपेद्देवीमुपोषितः ।
जलान्ते विधिवन्मौनी प्राजापत्योऽयमुच्यते" इति ॥

 द्वादशसाहस्रं द्वादशसंख्यसाहस्रं द्वादशाधिकसाहस्रमिति केचित् । जलान्ते जलसमीपे ।

याज्ञवल्क्योऽपि--

"यत्र यत्र च संकीर्णमात्मानं मन्यते जनः ।
तत्र तत्र तिलैर्होमो गायत्र्या वाचनं तथा" इति ॥

 संकीर्णं पापयुक्तम् ।

 अपरार्केः--

"उपोष्य श्रद्धया युक्तस्तिलपात्राणि धर्मतः ।
द्वादशब्रह्मवादिभ्यः प्राजापत्येन तत्समम् ॥
स्वयमाहृत्य यो मूर्ध्ना तृणभारानुपोषितः ।
दद्याद्गोमण्डले कृच्छ्रे द्वादशैव न संशयः ॥
अन्नदानहिरण्येन द्वादश ब्राह्मणाञ्शुचीन् ।
तर्पयेन्मारुताशी च श्रोत्रियान्कृच्छ्र उच्यते ॥
प्राणायामशतं कृत्वा द्वात्रिंशोत्तरमार्तिषु ।
अहोरात्रोषितस्तिष्ठेत्प्राङ्मुखः कृच्छ्र उच्यते ॥
नमस्कारसहस्राणि द्वादशैव दृढव्रतः ।
गोविप्रपितृदेवेषु कुर्यात्कृच्छ्रत्रयं भवेत्" इति ॥

तिलपात्राण्युक्तानि कौर्मे--

"तिलपात्रं त्रिधा प्रोक्तं कनिष्ठोत्तममध्यमम् ।
ताम्रपात्रं दशपलं जघन्यं परिकीर्तितम् ॥
द्विगुणं मध्यमं प्रोक्तं त्रिगुणं तूत्तमं स्मृतम्" इति ।

 भारो द्विसहस्रपलपरिमितः ।

 वसिष्ठः--

"गोमूत्रेण समायुक्तं यावकं चोपयोजयेत् ।
कृच्छ्रमैकाहिकं प्रोक्तं दृष्टमङ्गिरसा स्वयम् ।
निश्यासीनो दिवा तिष्ठेत्त्रिरात्रं मारुताशनः ।
प्राजापत्यं विजानीयात्कूश्माण्डैर्जुहुयाघृतम्" इति ॥