पृष्ठम्:संस्काररत्नमाला (भागः २).pdf/२५३

पुटमेतत् सुपुष्टितम्
[दर्शश्राद्धप्रयोगः]
१०६१
संस्काररत्नमाला ।

आपद्धनध्वान्तसहस्रभानवः समीहितार्थार्पणकामधेनवः ।
समस्ततीर्थाम्बुपवित्रमूर्तयो रक्षन्तु मां ब्राह्मणपादपांसवः ॥

विप्रौघदर्शनात्क्षिप्रं क्षीयन्ते पापराशयः ।
वन्दनान्मङ्गलावाप्तिरर्चनादच्युतं पदम् ॥
आधिव्याधिहरं नॄणां मृत्युदारिद्र्यनाशनम् ।
श्रीपुष्टिकीर्तिदं वन्दे विप्रश्रीपादपङ्कजम्" ॥

 इति यवतिलदर्भादिपूजोपचारहस्तो वि[१]प्रांस्त्रिः सकृद्वा प्रदक्षिणी कुर्यात् । ततो "यावतीर्वै देवतास्ताः सर्वा वेदविदि ब्राह्मणे वसन्ति तस्माद्ब्राह्मणेभ्यो वेदविद्भ्यो दिवे दिवे नमस्कुर्यान्नाश्लीलं कीर्तयेदेता एव देवताः प्रीणाति" इतिश्रुतिसिद्धब्राह्मणमहिमानं विभावयन्विप्रा[२]न्सकृदेव नमस्कुर्यात् ।

 ततः--

"अक्रोधनैः शौचपरैः सततं ब्रह्मचारिभिः ।
भवितव्यं भवद्भिश्च मया च श्राद्धकारिणा" ॥

 इति विप्रान्प्रार्थयत्[३] । ओं तथेति विप्राः प्रतिजानीयुः । ततः पुरूरवार्द्रवसंज्ञकानां विश्वेषां देवानामित्युक्त्वा प्राचीनावीती--अस्मत्पितृपितामहप्रपितामहानाममुकामुकशर्मणाममुकगोत्राणां वसुरुद्रादित्यस्वरूपाणां सपत्नीकानाम्, अस्मन्माता० सपत्नीकानां मासिश्राद्धं कर्तुं ममाधिकारसंपदस्त्विति भवन्तो ब्रुवन्तु, इति विप्रान्वदेत् । अस्तु तव श्राद्धाधिकारसंपदिति विप्राः प्रतिब्रूयुः । कालोऽयं मुख्यकालोऽस्त्विति भवन्तो ब्रुवन्तु, इति विप्रान्वदेत् । अस्त्वयं कालो मुख्यकाल इति विप्राः । ([४]अत्र नीविकल्पनम् । सा च [स]कुशतिलानां परिहितवस्त्रोत्तराञ्चलदशानां वामक[५]टिसंलग्नवस्त्रबहिर्भागेन(ण) संवेष्ट्यान्तः प्रवेश्योत्तरीयवस्त्रेणोपरिष्टाद्वेष्टनेन गोपनमिति हेमाद्र्यादयः । इयं च नीविः श्राद्धसमाप्त्यन्तम् । अत्र पूर्ववत्संकल्पः । कुरुष्वेति विप्रानुज्ञाऽधिकाऽत्र ) ततः प्राचीनावीती--

"अपहता असुरा रक्षांसि पिशाचा ये क्षयन्ति पृथिवीमनु ।
अन्यत्रेतो गच्छन्तु यत्रतेषां गतं मनः"

 इति सर्वतः सदर्भांस्ति[६]लांस्त्रिरप्रदक्षिणं विकीर्य, 'उदीरतामवर उत्प० हवेषु' इति तथैव केवलं तिलान्विकीर्य,


  1. ङ. विप्रान्प्रद ।
  2. ङ. प्राप्रम ।
  3. ङ. त् । भवाम इति विप्राः । ततः ।
  4. धनुश्चिह्नान्तर्गतो ग्रन्थो नास्ति ङ. पुस्तके ।
  5. च. कटिं सं ।
  6. ङ. स्तिलान्विकी ।